SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ (७४) मनः । के । सामा. ! छेदो | परि. | सूक्ष्म १ यथा. संय. असं. च विग्रह च. अचक्षु अव. १४ । | नील । कापोत, तेजो. पद्म शु. रुष्णा १४ अ । औप. द. औ. विग्रह वेदक। सासन सा. वि. मिश्र | मिथ्या संज्ञी। असं । अ. वि. आहा । अनाहा १४ । तत्पकारः सूच्यते श्वभ्रमानवदेवेषु द्वौ द्वौ संज्ञिपर्याप्तापर्याप्तौ, तिर्यक्षु चतुदशापि जीवसमासाः, एकाक्षे वादरसूक्ष्मपूर्णापूर्णाश्चत्वारः, द्वित्रिचतुरक्षेषु निजी पर्याप्तापर्याप्तौ द्वौ, पंचाक्षे संश्यसंज्ञिपर्यातापर्याप्ताश्चत्वारः, पंचस्थावरकायेषु प्रत्येकं प्रथमाश्चत्वारः, त्रसकायेषु द्वयक्षाद्या दश, आयेषु सप्तसु योगेषु एकः संज्ञी पूर्णः, अष्टमे तु पंच द्वयक्षाद्याः पर्याप्ताः, औदारिके सप्त पर्याप्ताः, मिश्रे सप्तापर्याप्ताः संज्ञिपर्याप्तोष्टमः, वैक्रियिका. हारकाहारकमिश्रेष्वेकः संज्ञी पर्याप्तः, वैक्रियिकमिश्रे संझ्यपयाप्तः, कार्मणे सप्तापर्याप्ताः संज्ञिपर्याप्तोऽष्टमः, स्त्रीपुंवेदयोः संत्यसंज्ञिपूर्णापूर्णाश्चत्वारः, पंढवेदे सर्वे, कषायचतुष्के समस्ताः, मतिश्रुताज्ञानयोनिःशेषाः, विभंगे संश्येकः पूर्णः, मतिश्रुतावधिषु संज्ञिपूर्णापूर्णी, मनःपर्ययकेवलयोः संत्येकः पूर्णः, संयमपंचकदेशसंयमयोरेकः संज्ञीपूर्णः, असंयमे सकलाः, संत्यसंज्ञिपूणा शेषाः, विभग लयोः संश्यक १ सयोगकेवलिनि । २, ३ सयोगकेवलिनि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy