SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (७५) चक्षुर्दर्शने चतुरक्षाद्याः पर्याप्तास्त्रयः, विग्रहगत्यपेक्षया षटू ते पर्याप्तापर्याप्ताः, अचक्षुर्दर्शने सर्वे, अवधिदर्शने संज्ञिपर्यासापर्याप्तौ द्वौ, केवलदर्शने पूर्णः संन्येकः, कृष्णनीलकापोतासु सर्वे, पीतपद्मशुक्ललेश्यासु संज्ञिपूर्णापूर्णौ द्वौ, भव्याभव्ययोः प्रत्येकमशेषाः, औपशमिकदर्शने संश्यकः, विग्रहगत्यपेक्षया पूर्णापूर्णों द्वौ संज्ञिनौ, वेदकक्षायिकसासनेषु संज्ञिपूर्णापूर्णी, सासने तु विग्रहगत्यपेक्षया सप्तापर्याप्ताः संज्ञीपूर्णोऽष्टमः, मिश्रे संश्येकः पूर्णः, मिथ्यादृष्टौ सर्वे, संज्ञिनि द्वौ संज्ञिपूर्णापूर्णी, असंज्ञिनि द्वावसंज्ञिनी पूर्णापूर्णी, विग्रहगत्यपेक्षया द्वादश संज्ञिपूर्णापूर्णवर्जिताः, आहारके समस्ताः, अनाहारके सप्तापर्याप्ताः संज्ञिपर्याप्तोऽष्टमः । एवं मार्गणासु जीवसमासाः योजिताः । मार्गणायां गुणस्थानानि । सर्वाणि नृगतौ पंच तिर्यक्षु श्वाभ्रदेवयोः । गुणस्थानानि चत्वारि मार्गणास्वपरास्विति ॥ ६ ॥ नरक मनु. In त्रीन्द्रि. । १४ । ४ चतु । पंचे । पृथि. | अपकाय | तेजः । वायु. वन.. २ १४ त्रस । स. म. अ. म. | उभय म. अनु. म. | स. व. | अ. व. १४ । १३ । १२ १२ १३ । १३ । १२ । उ. व. / अ. व । औ औ. मि. वे. । वै. मि. ) आ. । १ “ नहिसासणो अपुण्णो साहारण सहुमगेयतेउदुगे” इति गोम्मटसारवचनात् सूक्ष्मापर्याप्तकभेदो नास्ति इत्यत्र चिन्तनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy