SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १८ । आसामष्टादशानां ते शेषाःसाद्यध्रुवास्त्रयः । १५ । संत्युत्कृष्टादयोऽन्यासां चत्वारः सादयो ध्रुवाः । १०२ । शुभाशुभेषु सर्वेषु समस्ताः स्थितयोऽशुभौः। निर्यनरसुरायूंषि संति सन्त्यष्टकर्मसु ।। २३८ ।। बध्यन्ते स्थितयः सर्वाः कषायवशतो यतः । तिर्यात्मराऍषि तत्प्रायोग्यविशुद्वितः ॥ २३९ ॥ अप्रशस्तास्ततः सर्वाः कर्मणां स्थितयो मताः । आयुषां त्रितयं मुक्त्वा तिर्यगादिभवां बुधैः ॥ २४० ॥ उत्कृष्टा स्थितिरुत्कर्षे संक्लेशस्य जघन्यका । विशुद्धेरन्यथा ज्ञेया तिर्यङ्नरसुरायुषाम् ॥ २४१ ॥ विशुद्धिः सातबंधस्य योग्या परिणतिर्मता । संक्लेशोऽसातबंधस्य योग्या साऽत्र मनीषिभिः ॥२४२ ॥ संक्लेशवृद्धितो यस्माद्वर्द्धन्ते स्थितयोऽखिलाः । विशुद्धिवृद्धितस्तस्माद्धीयंते ता निसर्गतः ॥ २४३ ॥ तत्रोत्कृष्टस्थितौ विशुद्धयः स्तोका भूत्वा तावद्वर्द्धन्ते १ पूर्वोक्तानां ते शेषा उत्कृष्टानुत्कृष्टजघन्यास्त्रयः कालाः साद्यध्रुवाः स्थितिबंधा भवंति । २ पापसम्बन्धिन्यः। ३ योगविशुद्धित्वात् । ४ तिर्य नरसुरायुषां स्थितिरुत्कृष्टा कस्यापि जीवस्य पतिता भवति पश्चात्स जीवः संक्लेशवान् भवति, संक्लेशस्योत्कर्षे सति सा स्थिति घन्यिका भवति, कस्यापि जीवस्य तिर्यनरसुरायुषां जघन्यस्थिातः पतिता पश्चात्स जीवो विशुद्धिमान् तदा विशुद्धयुत्कर्षे सति सा जघन्या स्थितिरन्यथोत्कृष्टा भवतीति ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy