________________
( ९ )
द्वाभ्यां भागे हृते प्रमत्ता अप्रमत्ता भवन्ति । २९६९९१०३ । ते प्रमत्ताप्रमत्तसंयताः शमकक्षपकार्हद्भिर्युक्ताः सर्वसंयताः भवन्ति । ८९९९९९९७ । संयताः पान्तु मां सर्वे त्रिहीना नवकोटयः | सर्वशीलगुणाधारा गुणानां नवके स्थिताः ॥ ६४ ॥ शमकाः षोडशापूर्वे विंशतिश्चतुरुत्तरा । त्रिंशत्पट्त्रिंशदेते तो द्वाचत्वारिंशदीरिताः ।। ६५ ।। चत्वारिंशत्सहाष्टाभिः पंचाशद्विचतुर्युताः । अष्टासु समयेष्वेते प्रविशन्ति क्षणे क्षणे ॥ ६६ ॥ अपूर्वकरणे सर्वे त्रिशती चतुरुत्तरा । शमका: मिलिताः सन्ति क्षपकाः द्विगुणस्ततः ॥ ६७ ॥ अपूर्वे शमकाः ३०४ क्षपकाः ६०८ | सर्वोत्कृष्टप्रमाश्लिष्टा लल्यन्ते न यतः क्षणाः । आचार्यैरपरैरुक्ताः पंचभी रहितास्ततः ॥ ६८ ॥ शमका मिलितास्तस्मादेकोनत्रिशतप्रमाः । द्यूनषट्शतसंख्याना अपूर्वे क्षपकाः स्मृताः ॥ ६९ ॥
१ अस्मादग्रेतनो मूल पाठः ।
० ५४
० ५४
०४८
Jain Education International
० ४२
० ३६
० ३०
० २४
० १६
For Private & Personal Use Only
www.jainelibrary.org