SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ( ९ ) द्वाभ्यां भागे हृते प्रमत्ता अप्रमत्ता भवन्ति । २९६९९१०३ । ते प्रमत्ताप्रमत्तसंयताः शमकक्षपकार्हद्भिर्युक्ताः सर्वसंयताः भवन्ति । ८९९९९९९७ । संयताः पान्तु मां सर्वे त्रिहीना नवकोटयः | सर्वशीलगुणाधारा गुणानां नवके स्थिताः ॥ ६४ ॥ शमकाः षोडशापूर्वे विंशतिश्चतुरुत्तरा । त्रिंशत्पट्त्रिंशदेते तो द्वाचत्वारिंशदीरिताः ।। ६५ ।। चत्वारिंशत्सहाष्टाभिः पंचाशद्विचतुर्युताः । अष्टासु समयेष्वेते प्रविशन्ति क्षणे क्षणे ॥ ६६ ॥ अपूर्वकरणे सर्वे त्रिशती चतुरुत्तरा । शमका: मिलिताः सन्ति क्षपकाः द्विगुणस्ततः ॥ ६७ ॥ अपूर्वे शमकाः ३०४ क्षपकाः ६०८ | सर्वोत्कृष्टप्रमाश्लिष्टा लल्यन्ते न यतः क्षणाः । आचार्यैरपरैरुक्ताः पंचभी रहितास्ततः ॥ ६८ ॥ शमका मिलितास्तस्मादेकोनत्रिशतप्रमाः । द्यूनषट्शतसंख्याना अपूर्वे क्षपकाः स्मृताः ॥ ६९ ॥ १ अस्मादग्रेतनो मूल पाठः । ० ५४ ० ५४ ०४८ Jain Education International ० ४२ ० ३६ ० ३० ० २४ ० १६ For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy