SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ (८) अनन्तानन्तसंख्याना जीवामिथ्यात्ववर्तिनः । पल्यासंख्यातभागास्तु परे गुणचतुष्टये ॥ ५९ ॥ शब्दसाम्येऽपि धीमद्भिः संख्याभेदः परस्परं । गुणस्थानचतुष्केत्र विबोद्धव्योयथागमं ॥६०॥ मि. अ. अ. । सा. प. अ. । मि. प. अ.। अ. प. अ. । दे. प. अ. । तदाह--पत्रिंशपंचशतपंचषष्टिसहस्रप्रमाणं (६५५३६) पल्योपमं परिकल्प्यं । द्वात्रिंशता ३२, षोडशभिः १६, (भागे) चतुर्भिः४, अष्टाविंशतिशतेन १२८ आवल्यसंख्यभागेन परिकल्पतेन भागे हते क्रमेण सासादनाः अष्टाचत्वारिंशद्विसहस्रप्रमाः २०४८ । मिश्राः षण्ण्वत्यधिकचतुःसहस्रप्रमाः ४०९६ । असंयताः चतुरशीत्यधिकशतत्रयषोडशसहस्रप्रमाः १६३८४ । देशसंयताः द्वादशोत्तरपंचशतप्रमाः ५१२। मनुष्यापेक्षया पुनराह-- द्विपंचाशत्तनूभाजो सासने मिश्रके मताः । द्विगुणाः सप्त सदृष्टौ देशे कोटयस्त्रयोदश ।। ६१ ॥ सा. ५२००००००० । मि. १०४००००००० । असं. ७००००००००० । दे. १३०००००००। प्रमत्ताः कोटयः पंचलक्षास्त्रिनवतिप्रमाः । सहस्राष्टानवत्यामा पटुत्तरशतद्वयं ॥ ६२ ॥ ५९३९८२०६ अप्रमत्ता भवन्त्येते द्वाभ्यां भागे हृते सति ।। शमकक्षपकाहद्भिर्युक्तास्ते सन्ति संयताः ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy