SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (१०) शमकाः २९९ क्षपकाः ५९८ । तेषां चतुर्भिरभ्यासे शमकानां समुच्चयः । पंचभिः क्षपकानां तु कथ्यते क्षीणकल्मषैः ॥ ७० ॥ गुणचतुष्के शमकाः ११९६ । गुणपंचके क्षपकाः २९९० । क्षणाष्टकाधिके वर्षपृथक्त्वे समयाष्टकं । जायते शमकश्रेणिप्रवेशार्ह तपस्विनां ॥ ७१ ॥ एकादिषोडशाधन्ता प्रविशन्ति क्षणे क्षणे । साधवः शमकश्रेणौ मोहनीयशमोद्यताः ॥ ७२ ।। उपर्युपरि निक्षिप्य षोडशादीन् क्षिपेत्सुधीः । एकैकाष्टकमादाय चतुर्विंशादितोऽग्रतः ॥ ७३ ।। एकद्वित्रिचतुःपंचषटकानि त्रिंशदादितः । गृहीत्वा क्रमतो विद्वानतेभ्यो विनिक्षिपेत् ।। ७४ ।। कृत्वा चतुर्दशैकत्र द्वौ द्वावष्टावतो बुधः । गृहीत्वा स्थापयेत्तस्मिन्नेकै यत्र षोडश ॥ ७५ ।। सर्वेषामग्रिमे शेषं निदध्यात्षटकमग्रतः । लब्ध्वा क्षणाष्टके वृद्धिः षड्भिः सप्तदशादितः ॥ ७६ ।। १ अस्मादग्रेतनो मूलपाठोऽयं । ० १७ ६ ६ ६ ६ ६ ६ ६ । आदिः १७। वृद्धिः ६ । पदं ८१ ० १७ ६ ६। Jain Education International For Private & Personal-Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy