SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (११) एकहीनं पदं वृद्धया ताडितं द्विभिर्भाजितं । आदियुक्तं पराभ्यस्तमीप्सितं गणितं मतं ॥ ७७॥ __३०४ पदं । ८ वृद्धिः । १२ आदि ३४ आगतं त्रैराशिकेन ६०८ क्षपकाः। लभ्यते क्षपकश्रेणौ क्षपकानां प्रवेशने । अष्टक्षणाधिके योग्यं मासपढ़े क्षणाष्टकं ॥ ७८ ॥ द्वात्रिंशत्समयेऽष्टाग्रा चत्वारिंशत्ततस्ततः । षष्टिासप्ततिस्तस्मादशीतिश्चतुरुत्तरा ॥ ७९ ॥ ततः षण्णवतिर्द्वधा शतमष्टोत्तरं ततः । विशन्ति क्षपकश्रेणिं मोहक्षपणकांक्षिणः ॥ ८० ॥ संस्थाप्य कमतः सर्वानुपयुपरि पूर्ववत् । करोति पूर्वसूत्रेण क्षपकानयनं कृती ॥ ८१ ॥ द्वितीयादिक्षणस्थेभ्यः क्रमेणक्रमकोविदः । आदायनिक्षिपेत्तेभ्यः पुरः षोडशषोडश ॥ ८२ ॥ तृतीयादिक्षणस्थेभ्यो द्वादशद्वादशाग्रतः । एकद्वित्रिचतुः पंचवारानादाय निक्षिपेत् ॥ ८३ ॥ ० १०८ ० २ क पुस्तके नास्त्ययम् श्लोकः ० ० ० ० ० ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy