SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (१२) चतुरश्चतुरो लात्वा षोडशभ्यः क्षिपेत्ततः । द्वितयं द्वितयं तत्र द्वात्रिंशद्यत्र दृश्यते ॥ ८४ ॥ सर्वेषामग्रिमे शेषानिक्षिपेद्द्वादशाग्रतः । लब्ध्वा द्वादशभि द्विस्त्रिंशतश्चतुरग्रतः ॥ ८५ ॥ सक्षणाष्टकषण्मास्यामेकत्राष्टक्षणा यदि । इयतीनां तदा तासां सद्वियोग्याः कतिक्षणाः ॥ ८६ ॥ चत्वारिंशत्सहस्राणि षण्मास्योऽष्टक्षणाधिकाः । भवन्त्यष्टशतान्येकचत्वारिंशानि सिद्धयताम् ॥ ८७ ॥ ४०८४१ आद्यन्तयोः प्रमाणेच्छे विधायान्तस्तयोः फलं ।। अन्तेन गुणितं कृत्वा भजनीयं तदादिना ॥ ८८ ॥ इति त्रैराशिकेन लब्धाः समयाः-- समयानां त्रयोलक्षाः षविंशतिसहस्रकाः । अष्टाविंशं विबोद्धव्यमपरे शतसप्तकं ।। ८९ ॥ ३२६७२८ क्षणेष्वष्टसु मोक्षाहीः सन्ति द्वाविंशतिर्यदि ।। इयत्सु कति लभ्यन्ते तदानी मोक्षभागिनः ॥ ९ ॥ १ अस्मादयेतनो मूलपाठोऽयम्-- २ अस्मादयेतनो मूलपाठोऽयम् ० ३४ १२ १२ १२ १२ १२ १२ १२ । ०३४ १२ १२ १२ १२ १२ १२ ० ३४ १२ १२ १२ १२ १२ ० ३४ १२ १२ १२ १२ ० ३४ १२ १२ १२ ० ३४ १२ १२ ० ० م له لله س ० WWWW ० ० ० س س ل ل ० ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy