________________
(२१४) अष्टादशाधिकं ज्ञेयं बुधैः शतचतुष्टयम् । तथा पंचदश ज्ञेयाः सहस्राः मिलिते सति ॥ ७७७ ॥ १५४१८ ।
ये मोहनीये पदबंधपाक__ त्रयोपयोगैः क्रमतः सलेश्यैः । निघ्नंति निमलितमोहबंधा
स्ते यांति सद्योऽमितगत्यभीष्टम् ॥ ७७९ ॥ इत्यमिगत्याचार्यवर्यप्रणीते पंचसंग्रहे मोहपाकस्थान
प्ररूपणा समाप्ता। गुणेषु मोहसत्त्वस्थानान्याहत्रीण्येकं द्वे क्रमात्पंच सत्त्वे गुणचतुष्टये । त्रीणि स्युर्दश चत्वारि त्रीणि स्थानानि मोहने ॥१॥ क्रमादेकादशगुणेषु-३।१२।५।५।५।५।३।१०।४।३। अष्टसप्तषडग्रास्ति विंशतिः प्रथमे ततः । परे विंशतिरष्टाग्रा मिश्रे साष्टचतुर्युता ।। २॥ मिथ्यादृष्टौ २८।२७/२६ । सासने २८ । मिश्रे २८१२४ । क्रमतोष्टचतुस्त्रिद्वियुक्ता सैका च विंशतिः । पंच स्थानानि जायते सत्त्वे गुणचतुष्टये ॥३॥ चतुर्थपंचमषष्ठसप्तमेषु चतुर्यु पंच २८।२४।२३।२२।२१ । सैवाष्टचतुरेकाग्रा स्थानानां शमके त्रयम् । अपूर्व क्षपके सैका विंशतिः कथिता परम् ॥ ४॥ अपूर्वस्य शमके २८२४।२१ । क्षपके २१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org