SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ (२१४) अष्टादशाधिकं ज्ञेयं बुधैः शतचतुष्टयम् । तथा पंचदश ज्ञेयाः सहस्राः मिलिते सति ॥ ७७७ ॥ १५४१८ । ये मोहनीये पदबंधपाक__ त्रयोपयोगैः क्रमतः सलेश्यैः । निघ्नंति निमलितमोहबंधा स्ते यांति सद्योऽमितगत्यभीष्टम् ॥ ७७९ ॥ इत्यमिगत्याचार्यवर्यप्रणीते पंचसंग्रहे मोहपाकस्थान प्ररूपणा समाप्ता। गुणेषु मोहसत्त्वस्थानान्याहत्रीण्येकं द्वे क्रमात्पंच सत्त्वे गुणचतुष्टये । त्रीणि स्युर्दश चत्वारि त्रीणि स्थानानि मोहने ॥१॥ क्रमादेकादशगुणेषु-३।१२।५।५।५।५।३।१०।४।३। अष्टसप्तषडग्रास्ति विंशतिः प्रथमे ततः । परे विंशतिरष्टाग्रा मिश्रे साष्टचतुर्युता ।। २॥ मिथ्यादृष्टौ २८।२७/२६ । सासने २८ । मिश्रे २८१२४ । क्रमतोष्टचतुस्त्रिद्वियुक्ता सैका च विंशतिः । पंच स्थानानि जायते सत्त्वे गुणचतुष्टये ॥३॥ चतुर्थपंचमषष्ठसप्तमेषु चतुर्यु पंच २८।२४।२३।२२।२१ । सैवाष्टचतुरेकाग्रा स्थानानां शमके त्रयम् । अपूर्व क्षपके सैका विंशतिः कथिता परम् ॥ ४॥ अपूर्वस्य शमके २८२४।२१ । क्षपके २१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy