SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ( २१३ ) चतुर्थे संयमेनैको हन्यात्सूक्ष्मकषायके | त्रिसप्ततिशतान्याहुस्त्रिपंचाशीनि मेलिताः ॥ ७७१ ॥ ७३५३ । चतुर्थादिगुणैः पाकाः सम्यक्त्वैस्त्रिभिराहताः । द्वाभ्यां पुनरपूर्वाख्ये हंतव्याः पाकवेदिभिः ।। ७७२ ।। चतुर्विंशतिज्ञाः सर्वे कार्याः प्रकृतिवेदिभिः । अनिवृत्तौ तथा सूक्ष्मे सम्यक्त्वद्वयताडिताः ।। ७७३ ।। असंयतादिगुणचतुष्टये उदये clcicle | त्रिसम्यक्त्वा - भ्यस्ताः २४|२४|२४|२४ | अपूर्वे पाकाः ४ । सम्यक्त्व - द्वयाभ्यस्ताः ८ । सर्वे चतुर्विंशतिगुणाः ५७६ । ५७६।५७६ । ५७६।१९२। एते मिलिताः २४९६ । अनिवृत्तिसूक्ष्मयोः पाकाः १७ । द्विदर्शन गुणाः ३४ । सर्वे मिलिताःत्रिंशदभ्यधिका ज्ञेया शतानां पंचविंशतिः । पाकभंगाः विबोद्धव्याः सम्यक्त्वं प्रति मोहने । २५३० ॥ ७७४ || सद्दष्टयादिगुणस्थानचतुष्के ताडितास्त्रिभिः । चतुर्विंशतिविध्वस्ताः कर्त्तव्याः सकला बुधैः ॥ ७७५ ॥ come गुणस्थानचतुष्टये पाकप्रकृतयः ६० ५२|४४ |४४ | सम्यक्त्वत्रयगुणाः १८० । १५६ | १३२/१३२ । अपूर्वे उदयप्रकृतयः २० । दर्शनद्वयाभ्यस्ताः ४० । सर्वाश्चतुर्विंशतिभंगघ्नाः ४३२०|३७४४|३१६८|३१६८/९६० | सर्वैक्ये १५३६० । अनिवृत्तौ तथा सूक्ष्मे पाकप्रकृतयो बुधैः । सम्यक्त्वद्वितयाभ्यस्ताः कर्तव्याः बुद्धिशालिभिः ॥ ७७६ ॥ अनिवृत्तिसूक्ष्मयोः पाकप्रकृतयः २९ । दर्शनद्वयगुणाः ५८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy