SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ( १६१) तानि विशेषणाहआद्यमाद्य त्रयं बंधे द्वितीये चाष्टविंशतिः । त्रिषु विंशतिरुक्ताष्टचतुस्त्रिद्वयेकसंयुता ॥ ४३२ ॥ पंचबंधकेएषाष्टचतुरेकाग्रा त्रिद्वयेकायाः मताः दश । पंचाग्राणि परे तानि चत्वार्येव ततः परम् ॥ ४३३ ॥ प्रत्येकं विंशतिर्युक्ता तत्राष्टचतुरेककैः। बंधकाबंधकेप्वग्रे चतुस्त्रिद्वयेककाः परे ॥ ४३४ ॥ द्वाविंशति बंधके सत्तास्थानानि २८।२७।२६। एकविंशतिबंधके २८ । सप्तदशत्रयोदशनवबंधकेषु २८।२४।२३।२२।२१ पंचबंधके २८।२४।२१।१३।१२।११। चतुर्बधके २८।२४।२१ १३।१२।११।५। त्रिबंधके २८।२४।२१।४। द्विबंधक २८।२४। २१।३। एकबंधके २८१२४॥२१।२। अबंधके २८१२४॥२१॥२॥ नामकर्म कथ्यतेदश स्थानानि बंधेऽत्र मोहनीये नवोदये । सत्त्वे पंचदशाख्याय कथ्यन्ते नामकर्मणि ॥ ४३५।। त्रिकपंचपडष्टाग्रा नवकाग्रा दशाधिका । एकादशाधिका ज्ञेया विंशतिनाम्नि चैककम् ॥ ४३६ ।। नामनि बंधस्थानान्याह-२३।२५।२६।२८।२९।३०॥३१॥१॥ एक पंच त्रयं पंच श्वभ्रतिर्यनुनाकिनाम् । क्रमतो गतियुक्तानि बंधस्थानानि नामनि ॥ ४३७ ॥ १।५।३।५। १. पं. सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy