________________
(१६०)
एकपाके चतुर्बधे ज्ञेयं भंगचतुष्टयम् । त्रिद्वयेकबंधने भंगास्त्रिद्वयेकेऽन्यत्र चैककः ॥ ४२८ ॥
024
१६.१५
१२१२४ ३ २१ सूक्ष्मे ०,१,१ । सर्वे भंगा मिलिताः ३५ । पूर्वैः सहिताः ९९५ । पाकप्रकृतिभिर्हत्वा पाकस्थानानि ताडयेत् । चतुर्विंशतिभंगाद्यैः पदबंधोपलब्धये ॥ ४२९ ।। दशादीनि चतुरंतानि पाकस्थानानि ९८५६५ दशादिपाकप्रकृतिताडितानि-१८१५४।८८७०।४२।२०१४ पिंडितानि २८८ । चतुर्विंशतिभंगताडितानि ६९१२ । अनिवृत्तौ पूर्वोक्ता द्विकादिपाकप्रकृतयः ।१११।११ सूक्ष्मे १ । एभिर्भगैरेताः १२।१।४।३।२।१।१। गुणिता एतावंतः-२४१२४।४।३।२।१।१। पिंडिता ५९ । पूर्वैः सह पदबंधा एतावतः ६९७१। मोहप्रकृतिसंख्यायाः पदबंधा भवंत्यमी । एकोनत्रिंशता हीनाः सहस्राः सप्त निश्चितम् ॥ ४३० ।। बंधस्थानं प्रति सत्तास्थानानि दीयंतेआये त्रीण्येकमन्यत्र त्रिषु पंच षडैककः । सप्तापरत्र चत्वारि सत्तास्थानान्यतः परे ॥ ४३१ ॥ मोहस्य सत्तास्थानानि बंधस्थानेषु सामान्यनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org