SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ (१५९) आये संयोजनोनोऽन्यो द्वौ (च) सप्तदशे परौ । पाको समिश्रसम्यक्त्वो ससम्यक्त्वौ द्वयोः परौ ।।४२४ ॥ .२२ २०१७ |१३| | १० ९९ ९८८10६/ भिया जुगुप्सया हीना द्वितयेन दशाप्यमी। उपर्युपरि त्रयो भंगाः एकैकत्र ततो मताः ॥ ४२५ ॥ २२२१) १७ । १३ ८ ७ ७ वे उ. क्षा. वे उ.क्षा वे उ. क्षा. १० / ९८1८७७ ७१७६६६।६, ५.५ अत्रैको दशानामुदयः षट्, नवानामेकादशाष्टानां दश, सप्तानां सप्त, पण्णां चत्वारः पंचानामेकश्चतुर्णा द्वावनिवृत्ती द्वयोः पंचानामेकैकभेदाः पाकाः ज्ञेयाः । तत्र पंचसु स्थानेषु १।६।११।१०।७।४।१। पिंडिताः ४० । अनिवृत्तौ २।४। सूक्ष्मे १ । तत्र द्वाविंशतेबंधे सप्ताद्या दशैकविंशतेनैव सप्ताद्याः, सप्तदशानां नव षडाद्या स्त्रयोदशानामष्ट पंचाद्याः नवानां सप्त चतुराद्याः पाकाः द्रष्टव्याः १४० । कषायवेदयुग्मानां भंगाघाते परस्परम् । चतुर्विंशतिरादिष्टा बंधस्थानेषु पंचसु ॥ २४ । ४२६ ॥ चतुर्विंशत्या चत्वारिंशतस्ताडने संत्युदयभेदाः ९६० । भंगा वै द्वादश प्रोक्ताः वेदैः कोपादिताडने । आद्ययोबधयोदौतियस्योदये सति ॥ ४२७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy