________________
(१५९) आये संयोजनोनोऽन्यो द्वौ (च) सप्तदशे परौ । पाको समिश्रसम्यक्त्वो ससम्यक्त्वौ द्वयोः परौ ।।४२४ ॥
.२२ २०१७ |१३| |
१० ९९ ९८८10६/ भिया जुगुप्सया हीना द्वितयेन दशाप्यमी। उपर्युपरि त्रयो भंगाः एकैकत्र ततो मताः ॥ ४२५ ॥
२२२१) १७ । १३ ८ ७ ७ वे उ. क्षा. वे उ.क्षा वे उ. क्षा.
१० / ९८1८७७ ७१७६६६।६, ५.५
अत्रैको दशानामुदयः षट्, नवानामेकादशाष्टानां दश, सप्तानां सप्त, पण्णां चत्वारः पंचानामेकश्चतुर्णा द्वावनिवृत्ती द्वयोः पंचानामेकैकभेदाः पाकाः ज्ञेयाः । तत्र पंचसु स्थानेषु १।६।११।१०।७।४।१। पिंडिताः ४० । अनिवृत्तौ २।४। सूक्ष्मे १ ।
तत्र द्वाविंशतेबंधे सप्ताद्या दशैकविंशतेनैव सप्ताद्याः, सप्तदशानां नव षडाद्या स्त्रयोदशानामष्ट पंचाद्याः नवानां सप्त चतुराद्याः पाकाः द्रष्टव्याः १४० । कषायवेदयुग्मानां भंगाघाते परस्परम् । चतुर्विंशतिरादिष्टा बंधस्थानेषु पंचसु ॥ २४ । ४२६ ॥ चतुर्विंशत्या चत्वारिंशतस्ताडने संत्युदयभेदाः ९६० । भंगा वै द्वादश प्रोक्ताः वेदैः कोपादिताडने । आद्ययोबधयोदौतियस्योदये सति ॥ ४२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org