________________
(२०६) गुणेषु योगाः १३।१३।१०।१३।९।११।९।९।९।९।९।९। '७० । गुणेषु पाकभेदाः पूर्वोदिता मिथ्यादृष्टौ ९६ । ९६ । सासनादिषु ९६।९६।१९२।१९२।१९२११९२१९६ । अनिवृत्तौ १२।४ । सूक्ष्मे १ । इति द्वयोः १७ । मिश्रो वैक्रियिको योगः स तथौदारिकोंऽगिनि । कार्मणश्च त्रयो नैते मिथ्यात्वं दृष्टितो गते ॥ ७३३ ॥ त्रयोदश ततो योगा मिथ्यादृष्टौ दशाथवा । सासने द्वादश प्रोक्ता द्वयोदेश नवापरे ।। ७३४ ।। एकत्रैकादश ज्ञेया नव योगा द्वयोस्ततः। पाकप्रकृतयः पाकास्तैरभ्यस्या यथायथम् ॥ ७३५ ॥
मिथ्यादृष्टौ योगाः १३।१० । सासनादिषु १२।१०।१०। ९।११।९।९ । यौगैः षण्णवत्यादयः पाकविकल्पाः पूर्वोदिता गुणिता मिथ्यादृष्टौ १४८ । ९६० पिंडिताः २२०८ । सासनादिषु ११५२।९६०।१९२०।१७२८।२११२।१७२८। ८६४ । पिंडिताः १२६७२ । न श्वभ्रं सासनो याति मिश्रवैक्रियिके यतः । पंढवेदो न तस्यास्ति ततस्तत्र कदाचन ॥ ७३६ ॥ वेदकोपादियुग्मोत्थैभंगैः षोडशभिस्ततः । चतुःषष्ठिर्मताः पाकाश्चत्वारो गुणिताः परे । ६४ ॥७३७॥ पंढो वैक्रियिके मिश्रे नरके त्रिदिवे पुमान् । पुमानौदारिके मिश्रे जायते नृष्वसंयतः ॥ ७३८ ॥ भंगैः षोडशभिर्गुण्या वेदकोपादियुग्मकैः। कर्मवैक्रियमिश्राभ्यां निव्रतोष्टोदयस्तथा ॥ ७३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org