SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) तृतीयामपि बध्नाति द्वितीयामिव सासनः । व्यन्त्यसंहतिसंस्थानां शेषैकतरसंयुताम् ॥ ४७१ ॥ ५|५|२|२|२|२|२|२|२| परस्पराभ्यासे भंगाः ३२०० । एते पूर्वप्रविष्टत्वान्न गृह्यन्ते । पंचविंशतिरुद्दिष्टा कार्मणं मानुषद्वयम् । तेजो हुंडमसंप्राप्तं पंचाक्षैौदारिकद्वये || ४७२ ।। अपूर्णागुरुलध्वाङ्के स्थूलं प्रत्येक दुर्भगे । उपघातमनादेयं निर्माणमयशोऽशुभम् ।। ४७३ ।। त्रसमस्थिरकं वर्णचतुष्टयमिमामसौ । गृह्णात्य पूर्णपंचाक्षमनुष्यगतिसंयुताम् ॥ ४७४ ॥ अत्र संशतो वध्यमानेनापर्याप्तेन सह स्थिरादीनां विशुद्धिप्रकृतीनां वंधाभावादेको भंगः १। नृगतौ सर्वे भंगा : ४६१७ इति नृगतिगताः सर्वे भंगाः समाप्ताः । एक द्वित्रिचतुस्त्यागे क्रमात् द्वात्रिंशतः स्फुटम् । चत्वारि देवगत्यां स्युरेकं निर्गतिपंचकम् ।। ४७५ ॥ ३१ । ३० । २९ । २८ । १ । एकत्रिंशदियं तत्र कार्मणां त्रिदशद्वयम् । पंचाक्षमाद्य संस्थानं तेजोवैक्रियिकद्वयम् ।। ४७६ ॥ वर्णाद्यगुरुलघ्वादित्रसादीनां चतुष्टयम् । 1 सुस्वरं सन्नभोरीतिः शुभमाहारकद्वयम् ।। ४७७ ॥ सुभगं यश आदेयं निर्मित्तीर्थकर स्थिरे । बध्यते सप्तमापूर्वैः पूर्णपंचेन्द्रियान्विता ।। ४७८ ॥ देवेत्याहारकद्वन्द्वतीर्थकारित्वसंयुता । संहतिर्बध्यते नात्र तस्या देवेष्वभावतः || ४७९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy