SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (३४) रत्नप्रभायां जघन्या कापोता, शर्करायां मध्यमा कापोता, वालुकायामुत्कृष्टा कापोता नीला जघन्येत्येवं त्रिकं योज्यम् । अपूर्णेष्वादिमास्तिस्रो जघन्या भावनादिषु । त्रिषु पूर्णेषु पीतैका लेश्याऽवाचि सुधाशिषु ॥ २६९ ॥ सौधर्मेशानयोः पीता पीताप द्वयोस्ततः । कल्पेषु षट्स्वतः पद्मा पद्माशुक्ले द्वयोस्ततः ॥ २७० ॥ आनतादिषु शुक्लाऽतस्त्रयोदशसु मध्यमा । चतुर्दशसु सोत्कृष्टा विज्ञेयाऽनुदिशादिषु ।। २७१ ॥ __आये निकायत्रये देवानामपर्याप्तानामाद्यास्तिस्रः पर्याप्तानामेका जघन्या पीतेति चतस्रो लेश्याः सौधर्मेशानयोर्मध्यमा पीता, ततो द्वयोरुत्कृष्टा पीता, जघन्या पझेत्येवं त्रिकं त्रिकं योज्यमिति भावः। लेश्याः समाप्ताः । अथ लेश्याकर्मोच्यते,रागद्वेषमदाविष्टो दुग्रहो दुष्टमानसः । क्रोधमानादिभिस्तीत्रैर्ग्रस्तोग्नंतानुबंधिभिः ॥ २७२ ॥ १-भवनत्रिषु-संदृष्टिरित्थम् ॥ ir ॥ 1०० ० || . ० ० ०० ० मरा ० उज उज भवनवासिव्यन्तरज्योतिष्केषु चतुर्थी पीतलेश्या जघन्या भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy