SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) योगाविरतिमिथ्यात्व कषायजनिताङ्गिनाम् | संस्कारो भावलेश्यास्ति कल्मषात्रवकारणम् ॥ २६९ ॥ कापोती कथिता तीव्रो नीला तीव्रतरो जिनैः । कृष्णा तीव्रतमो लेश्यापरिणामः शरीरिणाम् ॥ २६२ ॥ पीता निवेदिता मंदः पद्मा मंदतरो बुधैः । शुक्ला मंदतमस्तासां वृद्धिः षट्स्थानयायिनी ॥ २६३ ॥ निर्मूलस्कंध योश्छेदे भावा शाखोपशाखयोः । उच्च पतितादाने भावलेश्या फलार्थिनाम् ॥ २६४ ॥ पेट षट् चतुर्षु विज्ञेयास्तिस्रस्तिस्रः शुभात्रिषु । शुक्ला गुणेपु षट्स्वेका लेश्या निर्लेश्यमन्तिमम् ॥ २६५ ॥ इति मिथ्यादृष्टचादिषु लेश्याः । कर्मभूमिष्वपूर्णानामाद्यास्तिस्रो विचक्षणैः । जघन्यावादि कापोती लेश्या क्षायिकदृष्टिषु ।। २६६ ।। षट नृतिर्यक्षु तिस्रोऽन्त्याः संत्यसंख्येयजीविषु | एकाक्षविकलासंज्ञिष्वाद्यास्तिस्रो भवन्ति ताः ।। २६७ ॥ द्विः कापोताथ कापोतानीले नीला च मध्यमा । नीलाकृष्णे च कृष्णातिकृष्णा रत्नप्रभादिषु ॥ २६८ ॥ ३ १ लेश्या वर्णनार्थं संदृष्टिः ६|६|६|६|३|३|३|१।१।१।१।१।१।० २ कर्मभूमिषु अपर्याप्तेषु क्षायिकसम्यग्दृष्टिषु जघन्यकापोतलेश्या भवति । ३ अस्य संदृष्टिरित्थं - ३ पं० सं० Jain Education International O ००1०|०|०० ३/३/३/२ १ नरकस्य शून्यसंज्ञा, प्रश्रमनरके उ म २ १ १ म उत्कृष्टा कापोता द्वितीये मध्यमा । 15 For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy