SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (८९) उत्कृष्टाः प्रत्यया जीवमेकं प्रत्युत्तरोत्तराः । गुणस्थानेषु विज्ञयाः नानकसमयं प्रति ॥४०॥ तदित्थम्-- |ज. १०/१० ९ ८ /५/५/५ 5 कालमावलिकामानं पाकोऽनंतानुबंधिनाम् । जंतोरस्ति न सम्यक्त्वं हित्वा मिथ्यात्वयायिनः ॥४१॥ सम्यक्त्वतो न मिथ्यात्वं प्रयातोऽन्तर्मुहूर्त्तकम् । मिथ्यात्वतो न सम्यक्त्वं शरीरी याति पंचतामें ॥४२॥ जघन्याः प्रत्ययाः ज्ञेयाः गुणस्थानेषु कोविदैः। प्रकृष्टमध्यमैः साई क्रमेणेति यथागमम् ॥ ४३ ॥ एकद्वित्रिचतुःपंच षट् संयोगेन कायिकाः । गुणकारा भवेयुर्ये ते षट्यंचदशादयः ॥ ४४ ॥ अनुलोमविलोमाभ्यामेकैकोत्तरवृद्धितः । एकद्वियादिसंयोगे विनिक्षिप्य पटीयसा ॥ ४५ ॥ पूर्वकेन परं राशिं गुणयित्वा विलोमतः । क्रमादेकादिकैरकै जिते लभ्यते फलम् ॥ ४६॥ तेदित्थं--६५४३२१ लँब्धाः गुणकाराः--६ । १५ । २० । १५ । ६।१। १ मिथ्यात्वे गमनशीलस्य । २ मृत्युम् । ३ सन्मखपराड़मखाभ्यां । ५ द्विकलं । ५ उपरिस्थांकेषु विलोमाः, अधःस्थांकेष्वनुलोमाः । ६ यत्र घटुं भवति राशौ तत्रैककं गृह्यते, यत्र पंचदशकाक्षरं तत्र द्विकं गृह्यते, यत्र विंशातर्भवति तत्र राशौ त्रिकं भवति, यत्र पंचदशकं तत्र चतुष्क, पत्र ( शेषमग्रे पृष्ठे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy