SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ( ९० ) एकत्रिपंचषट्प्रट्पट् चतुस्त्र्येकांकभूषितैः । आनेया नवभिः कूटैर्भगा मिथ्यादृशो बुधैः ॥ कू १ | कू ३ । कूट ५ । कूट ६ । कूट ६ | कूट ६ । कूट ४ । कूट ३ । कूट १ । काय १, अनंतानुबंधि ०, भय ०, योग १० । एते दश जघन्यप्रत्ययाः । मिथ्यात्वमिन्द्रियं कायः कषायैकतमंत्रयम् । एको वेदो द्वियुग्मैकं दश योगेककः परः ॥ ४७ ॥ १ । १ । १ । ३ । १ । २ । ० । १ । पिंडिताः १० । अत्र पंचानां मिथ्यात्वानामेकतमस्योदयेऽस्तीत्येको मिथ्यात्वप्रत्ययः, वण्णामिन्द्रियाणामेकतमेन षण्णां कायानामेकतमस्य विराधने द्वावसंयमप्रत्ययौ, प्रथमचतुष्कहीनानां चतुर्णां कषायाणामेकतमत्रिकोदये त्रयः कषायप्रत्ययाः, त्रयाणां वेदानामेकतमोदये एको वेदप्रत्ययः, हास्यरतियुग्मारतिशोकयुग्मयोरेकतरोदये द्वौ युग्मप्रत्ययौ, आहारकद्वयमिश्रत्रयहीनानां दशानां योगानामेकतमोदये एको योगप्रत्ययः । एवमेते मिथ्यादृष्टेरेकत्र समये जघन्यप्रत्ययाः दश । १० । सत्रयोदशयोगस्य सम्यग्दर्शनधारिणः । मिथ्यात्वमुपयातस्य शान्तानंतानुबंधिनः ॥ ४८ ॥ षटुं तत्र पंचकं, यत्रैककं तत्र षटुं गृह्यते । तद्यथा ६÷१=६ | ६×५=३०, १x२=२, ३०÷२=१५ | ६×५×४=१२०, १x२×३-६, १२०÷६= २० । ६×५x४×३ = ३६०, १x२×३x४ = २४, ३६०÷२४=१५ । ६×५×४×३×२=७२०, १x२४३x४×५ = १२०, ७२०÷१२०=६ | ६×५×४×३×२×१ = ७२०, १x२×३x४×५×६=७२०, ७२०÷७२०=१ | Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy