SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (९१) पाकोनावलिकां यस्मादस्त्यनंतानुबंधिनाम् । ततोऽनंतानुबंध्यूनकषायप्रत्ययत्रयम् ॥ ४९ ॥ असौ न म्रियते यस्मात्कालमंतर्मुहूर्त्तकम् । मिश्रत्रयं विना तस्माद्यौगिकाः प्रत्ययाः दश ॥ ५० ॥ मिथ्यात्वपंचकेंद्रियषटू कायषटकषायचतुष्कवेदत्रययुग्मद्वययोगदशकैकतमभंगाः ५४६४६४४४३४२४०x१०-४३. २०० परस्पराभ्यस्ताः । सामान्यस्य विशेषस्य संख्यायाः कूटमुच्यते । चतुर्थ गुणकारस्य भंगराशेश्च पंचमम् ॥ ५१ ॥ गुणस्थानेषु सर्वेषु कूटस्थानेषु पंचसु । आनेयाः सकलाः भंगाः विज्ञाय प्रत्ययस्थिताः ॥ ५२ ।। गुणकारकूटं सामान्यकुटाकारेण विरचितं विशेषकूट संख्यागुणकारकूटं भंगराशिकूटम् । ४३२०० । सामान्यकूटम् विशेषकूटमिदं गुणकारकूटं संख्याकृटं १० . भ. २-२ २ हा. १ का. २-२ १-१-१ ४-४-४-४ ३-३-३-३ १-१-१-१-१-१ ११११११ १-१-१-१-१-१ ११११११ १-१-१-१-१ ११ १ १ १ ५ दशभिः प्रत्ययैमिथ्यादृष्टिर्बध्नाति षोडश ।। अर्पिताः प्रकृतीरेतैर्जघन्येनेति दर्शितम् ॥ ५३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy