SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ (२०२) मिथ्यात्वं संति चत्वारः कोपाद्या वेद एककः। हास्यादियुग्मयोरेकं भीजुगुप्सा दशोदयाः ॥ ७०५ ॥ मिथ्यात्वदृष्टितः प्राप्ते नास्ति संयोजनोदयः । यावदावलिकां यस्मात्तस्मादन्यो नवोदयः ॥ ७०६ ॥ इति मिथ्यादृष्टौ द्वावुदयौ १०।९। मिथ्यात्वं सासने मिश्रद्वये चाद्याः क्रुधादयः । द्वितीयाः पंचमे हेयास्त्रिष्वन्येषु तृतीयकाः ॥ ७०७ ॥ सासनादिषु ९/८1८1७६६।। सम्यमिथ्यात्वपाकेन मिश्रके मोहनोदयः । सम्यक्त्वस्योदयोऽन्योऽस्ति क्षयोपशमदर्शने ॥ ७०८ ॥ सम्यमिथ्यात्वयोगे मिश्रे ९ । शामिकक्षायिके न स्तः सम्यक्त्वे द्वे यदा तदा । चतुर्थे पंचमे षष्ठे सप्तमेऽप्युदयः परः॥ ७०९ ॥ सम्यक्त्वोदये यतश्चतुष्टयेऽन्योऽप्युदयो द्वितीयस्ततो द्वौ द्वावुदयौ, तत्र ९,८८,७७,६७,६ । सम्यक्त्वस्योदयाभावे षण्णामेवोदये यतः । एक एव सदाऽपूर्वे ततः पदोदयो मतः ॥ ७१० ॥ भिया जुगुप्सया द्वाभ्यां सर्वे हीनाः क्रमाद्यतः । ततोऽन्येऽप्युदयास्तेषामेकैकस्योपरि त्रयः ॥ ८११ ॥ तत्र मिथ्यादृष्टौ-८,९,९,१० । ७,८,८,९ । सासने-७, ८,८,९ । मिश्रे-७/८,८९ । क्षायो. औप. असंयते-साथ आप देशे- दास वेद. क्षायि. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy