________________
(२) जीवभंगो जिनरुक्तः पुनलाद्धाविहायसाम् । अनंतगुणितं पूर्व परतः परतः परम् ॥ ८ ॥ गदितौ द्रव्यतोऽसंख्यौ धर्माधर्मों प्रदेशतः। क्षेत्रतो लोकमानौ तौ लोकं व्याप्य यतः स्थितौ ॥ ९॥ अतीतानेहसोऽनन्तभागौ तौ कालतः स्मृतौ। *भावतः केवलानन्तभागी केवललोचनैः ॥ १० ॥ विज्ञातव्या गुणाजीवाः प्राणपर्याप्तिमार्गणाः । उपयोगा बुधैः संज्ञा विंशति वरूपणाः ॥ ११ ॥ (जीवा यैरवबुध्यन्ते भावैरौदयिकादिभिः । गुणागुणस्वरूपज्ञैरत्र ते गदिता गुणाः ॥ १२ ॥ जन्तोरौदायकोऽवाचि क्षायिकः शामिको जिनैः । क्षायोपशमिको भावः स्वतत्त्वं पारिणामिकः ॥१३॥
१ अग्रेऽये परस्परगुणितमनंतगुणम् । २ १४-१४-१०-६-१४ व्याक्ति (४-५-६-१५-३-१६-८-७-४-६-२-६-२-२) १२-४ । * अस्माइग्रे संदृष्टिरियम् । द्रव्यतो जीवा अ पुद्गला अकालः अ आकाशं अ अ अ अधर्म अ. प्र.अधर्म अप्र क्षेत्रतो अ अ अ अ अ अ अ अ.
लोक | • लोक अ.लो.
अ अ अ कालतोऽती
अ अ अ अ अ अ अ अ अ त कालात्
| १ १ १ ११ ११ ११ . अ . भावतः के
| १ १ १११११११ वलस्य १ भा. अ. अ अ अ अ अ अ अ अ अ.
भा अ । भा अ
अतीतः १/ अतीत १
अतातः १
भा
अ
भा
अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.