SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ (२) जीवभंगो जिनरुक्तः पुनलाद्धाविहायसाम् । अनंतगुणितं पूर्व परतः परतः परम् ॥ ८ ॥ गदितौ द्रव्यतोऽसंख्यौ धर्माधर्मों प्रदेशतः। क्षेत्रतो लोकमानौ तौ लोकं व्याप्य यतः स्थितौ ॥ ९॥ अतीतानेहसोऽनन्तभागौ तौ कालतः स्मृतौ। *भावतः केवलानन्तभागी केवललोचनैः ॥ १० ॥ विज्ञातव्या गुणाजीवाः प्राणपर्याप्तिमार्गणाः । उपयोगा बुधैः संज्ञा विंशति वरूपणाः ॥ ११ ॥ (जीवा यैरवबुध्यन्ते भावैरौदयिकादिभिः । गुणागुणस्वरूपज्ञैरत्र ते गदिता गुणाः ॥ १२ ॥ जन्तोरौदायकोऽवाचि क्षायिकः शामिको जिनैः । क्षायोपशमिको भावः स्वतत्त्वं पारिणामिकः ॥१३॥ १ अग्रेऽये परस्परगुणितमनंतगुणम् । २ १४-१४-१०-६-१४ व्याक्ति (४-५-६-१५-३-१६-८-७-४-६-२-६-२-२) १२-४ । * अस्माइग्रे संदृष्टिरियम् । द्रव्यतो जीवा अ पुद्गला अकालः अ आकाशं अ अ अ अधर्म अ. प्र.अधर्म अप्र क्षेत्रतो अ अ अ अ अ अ अ अ. लोक | • लोक अ.लो. अ अ अ कालतोऽती अ अ अ अ अ अ अ अ अ त कालात् | १ १ १ ११ ११ ११ . अ . भावतः के | १ १ १११११११ वलस्य १ भा. अ. अ अ अ अ अ अ अ अ अ. भा अ । भा अ अतीतः १/ अतीत १ अतातः १ भा अ भा अ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy