SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ( १६४ ) उद्योतातपहीना पट्टिशतिमेकतरयुतां पूर्वाम् । प्रत्येक सूक्ष्मयुगयोः स्वीकुरुते पंचविंशतिं पूर्वः ॥ ४५६ ॥ मिथ्यादृष्टिर्भवनादीशानांताः सूक्ष्मं साधारणं न बध्नंति ।। अवरुध्यायशस्तस्मात्स्थिरयुग्मं ताड्यते शुभयुगेन । भंगा : ४ । स्थूलप्रत्येकस्थिरशुभयुग्मानां परस्पराभ्यासे । अयशःकीर्त्ति श्रित्वा षोडश भंगाः प्रजायते ।। ४५७ ॥ चतुर्णा युगानां २ । २ । २ । २ । अन्योन्याभ्यासे भंगा: १६ । द्वये २० । अयशःकी पघाते तेजोऽगुरुलघु डुंडास्थिरे त्रसापूर्णे | वर्णचतुष्कं स्थूलं निर्मित्तिर्यद्वयमनादेयम् ॥ ४५८ ॥ प्रत्येकमसंप्राप्तं दुर्भगमौदा रिकद्वयं परं कर्म । विकलेन्द्रियपंचेद्रियजात्येकतरमशुभं ज्ञेयम् ॥ ४५९॥ साsपूर्णत्रसतिर्यग्गतिमेतां पंचविंशतिं जीवः । बध्नाति वामदृष्टिर्मंगचतुष्टययुतामन्याम् || ४६० ॥ यतोऽत्र परघातोच्छ्रासदुःस्वरविहायोगतीनामपर्याप्तेन सह बंधो नास्ति विरोधादपर्याप्तकाले तेषामुदयाभावाच्च । ततश्वत्वारो जातिभंगाः ४ । त्रयोविंशतिरेकाक्षं तिर्यद्वितयनिर्मिती | दुर्भगागुरुध्वा तेज औदारिके शुभम् ।। ४६१ ॥ अयशःकीर्त्तिरेकैकं स्थूलप्रत्येकयुग्मयोः । उपघातमनादेयमपर्याप्तक दुर्भगे ।। ४६२ ।। वर्णचतुष्कं हुंडं स्थावरमथ कार्मणं समिध्यात्वैः । तिर्यग्गत्येकाक्षा पूर्णयुता बध्यते दीनैः || ४६३ || Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy