________________
( २२२) चतुष्टयं कषायाणामादिमं दर्शनत्रयम् । शांता निव्रतमारभ्य यावत्सप्तानिवृत्तिकम् ॥ ५२ ॥ शांतः पंढः स्त्री नोकषायपटू क्रमेण पुंवेदः। कोपायेषु द्वौ द्वावेकैकोऽतोऽथ संज्वालः ॥ ५३॥ उक्तं चपार्यते नोदयो दातुं यत्तत् शांतं निगद्यते । संक्रमोदययोर्यन्न तनिधत्तं मनीनिभिः॥५४॥ शक्यते संक्रमे पाके यदुत्कर्षापकर्षयोः । चतुर्यु कर्म नो दातुं भण्यते तनिकांचितम् ॥ ५५ ॥ __ अनिवृत्तौ ७१।६।१।।२।२।२ । सूक्ष्मे १ । शांत १।। पिंडिताः सप्तभिः सह २८ । ताः समुदिताः प्राहशांताः क्रमेण सप्ताष्ट नव पंचदश क्रमात् । षोडशाष्टादश ज्ञेया विंशतिद्वयुत्तरा च सा ॥ ५६ ॥ चतुर्भिः पंचभिः षभिः सहिता सानिवृत्तिके । सप्तभिः सहिता सूक्ष्मे शान्ते साष्टभिरन्विता ॥ ५७ ॥
७८९।१५।१६।१८।२०।२२।२४।२५।२६ । सूक्ष्मे २७ । शान्ते २८ । मिथ्यात्वमथ सम्यक्त्वं मिश्रमाद्याः क्रुधादयः। चतुर्यु संयतायेषु क्षीयंते सप्त कुत्रचित् ॥ ५८ ॥ स्त्यानगृद्धित्रयं तिर्यद्वितयं नारकद्वयम् । आतपस्थावरद्वन्द्वमाद्यं जातिचतुष्टयम् ॥ ५९ ॥
Jain Education International
. For Private &Personal Use Only
www.jainelibrary.org.