SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ (१७०) वर्णगन्धरसस्पर्शा निर्मित्स्थिरशुभद्वये । र्णयशोयुग्मत्रितयैकतरत्रयम् ।। ५०३ ॥ एकेन्द्रियमनादेयं स्थावरं दुर्भगं परम् । विग्रहाविदं स्थानमेकद्वित्रिक्षणस्थिति ॥ २१ । ५०४॥ सूक्ष्मसाधारणापूर्णैः सार्धं नोदेति यद्यशः । एकोऽतोऽस्ति यशः पाके भंगोऽन्यत्र चतुष्टयम् ॥ ५०५॥ अत्रायशःपाके वादरपर्याप्तयुग्मयोरन्योन्याभ्यासे भंगा: ४ । यशःपाके भंगः १ । मिलिता भंगाः ५। अतिर्यगानुपूर्वीकं चातुर्विंशतमस्त्यदः । स्थानमौदारिके हुंडे प्रत्येकयुगलैकके ॥ ५०६ ॥ उपघाते च निक्षिप्ते गृहीतांगस्य पूर्णता । यावच्छरीरपर्याप्तेरत्र भंगाः नवेरिताः ॥ २४ । ५०७ ॥ अत्रायशःपाके स्थूलपर्याप्तप्रत्येकयुग्मानामन्योन्याभ्यासे भंगाः ८ । यशःपाके भंगः १ । यतो यशःपाकेन सार्ध सूक्ष्मापर्याप्तसाधारणानामुदयो नास्ति । सर्वे भंगाः ९ । सान्यघातमपूर्णोनमस्तीदं पांचविशतम् । यावदुच्छासपर्याप्तिस्तावत्कालोऽस्य भाषितः॥२५ । ५०८॥ भंगाः परस्पराभ्यासे स्थूलप्रत्येकयुग्मयोः । चत्वारोऽत्रायशःपाके परत्रकोऽभिधीयते ॥ ५०९ ॥ अयशःपाके ४ । यशः पाके १ । मिलिताः ५ । सोच्छासमानपर्याप्ताविदं षाड़िशतं मतम् । अस्य वर्षसहस्राणि स्थितिाविंशतिः परा ।। ५१० ॥ २६ । भंगाः ५ स्थितिः २२००० । सर्वे भंगाः २४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy