SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ वर्गः शक्तिसमूहोष्णोरणूनां वर्गणोदिता । वर्गणानां समूहस्तु स्पर्धकं स्पर्धकापहैः ॥ ४५ ॥ वर्धमानं मतं पूर्व हीयमानमपूर्वकं । स्पर्धकं द्विविधं ज्ञेयं स्पर्धकक्रमकोविदैः ॥ ४६ ॥ अधोमले यथा नीते कतकेनाम्भोऽस्ति निर्मलं । उपरिष्टोत्तथा शान्तमोहो ध्यानेन मोहने ॥ ४७ ॥ तदेवाम्भो यथाऽन्यत्र पात्रे न्यस्तं मलं विना । प्रसन्नं मोहने क्षीणे क्षीणमोहस्तथा यतिः ॥ ४८ ॥ ०००० /५० ५० ४८ ४८ ४८ । २६ २६ २५ २५ २५ २४ २४ २४ २४ १७ १७ १७ ( १६ १६ १६ १६ . . . . .... 37 37 ३33333 ३२ ३२३२३२ १० १. १ उपशमात् । २ मोहकर्मणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy