________________
(५६)
तत्संदृष्टिर्यथा-- ૮૮૮૮૮૮ીદાટીદાઢાળકાકા बंधहेतुः कथ्यते,-- सम्यक्त्वं तीर्थकर्तृत्वे वृत्तमाहारकद्वये। बंधस्य हेतुरन्येषु मिथ्यात्वसंयमादयः ॥ १८ ॥ बंधविच्छेदो भण्यते,-- एताः षोडश दुदृष्टौ सासने पंचविंशतिः । दशाविरमणे देशे चतस्रः षट् प्रमादिनि ॥१९॥ एकातो द्वे ततस्त्रिंशच्चतस्रः पंचपंचसु । सूक्ष्मे षोडश विच्छिन्ना वेद्यं योगिनि बंधतः ॥ २० ॥ बंधे सर्वाः प्रकृतयः १२० । ___एतास्तीर्थकराहारकद्वयहीना मिथ्यादृष्टौ सासने, सुरनरायुभ्यो विना मिश्रे, तीर्थकरनरसुरायुर्भिः सहासंयते देशे प्रमत्ते, आहारकद्वयेन सहाप्रमत्ते अपूर्वे, सप्तसु भागेषु बंधविच्छेदः, अनिवृत्ती पंचसु भागेषु, सूक्ष्मादिषु ।
मिथ्यादृष्टिगुणे संदृष्टिरित्थम् वं. व्यु. १६, बंध ११७, अबंध ३, मैं ३१ । सासने मिश्रे असंयते देशे प्रमत्ते अप्रमत्ते
१०१ ७४ ७७ ६७ ६३ ५९ १९ ४६ ४३ ५३ ५७ ६१
४७ ७४ ७१ ८१ ८५ ८९ १ सम्मेव तित्थबंधो आहारदुगं पमादरहिदाम्म । गो. क. । २ कर्मणाम् १४८ प्रकृत्यपेक्षया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org