SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (२११) ३१६८३१६८।३१६८।४८० । मिलिताः ३८२०८ । नवमदशमयोः पाकप्रकृतयः २९ । शुक्ललेश्याहताः २९ । सर्वे मिलिताः ३८२३७ । संति लेश्याहताः सर्वे पदवंधा विसंशयम् । अष्टत्रिंशत्सहस्राणि सप्तत्रिंशं शतद्वयम् ॥ ७६० ॥ मोहनीयोदया ह्येताः समस्ता वेदताड़िता। गुणस्थानाष्टकर्याश्च चतुर्विंशतिसंगुणाः ॥७६१॥ मिथ्यादृष्टयादिस्वष्टसूदयाः ८४|४ ४। एते त्रिवेदताड़िताः २४।१२।१२।२४।२४।२४।२४।१२। चतुर्विंशतिसंगुणाः ५७६।२८८२८८५७६।५७६।५७६५७६।२८८। सर्वैक्ये ३७४४ । अनिवृत्तौ संज्वाला वेदत्रयगुणाः १२। वेदैस्तु त्रिभिरभ्यस्ताः संज्वाला अनिवृत्तिके । सप्तत्रिंशच्छतान्याहुः षट्पंचाशीनि मेलने ॥ ७६२ ।। पाकस्थानानि । एवं ३७५६ । पाकप्रकृतयः सर्वाः वेदत्रयहता मताः । गुणस्थानाष्टके मोहे चतुर्विंशतिताड़िताः ॥७६३ ॥ ६८३२॥३२१६०५२।४४।४४२० । त्रिवेदे गुणाः २०४। ९६।९६।१८०।१५६।१३२।१३२।६० । चतुर्विंशतिताड़िताः ४८९६ । २३०४ । २३०४।४३२०३७४४।३१६८।३१६८। १४४० । मिलिताः २५३४४ । अनिवृत्तौ संज्वालाः ४ । प्रकृतिद्वयगुणाः ८ । त्रिवेदगुणाः २४ । अनिवृत्तिस्थसंज्वालाः प्रकृतिद्वयसंगुणाः । वेदैस्त्रिभिरभ्यस्ता मेलनीया विचक्षणैः ।। ७६४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy