________________
( १८९ )
बंधे ३१ । उदये ३० | सच्चे ९३ । भाषितो बनतकमुदयस्त्रिंशतः स्फुटम् । सत्तायां शम के प्राज्ञैराद्यं स्थानचतुष्टयम् || ६४२ ॥ क्षपकेष्वष्ट सत्तायां विमुच्योपरिमद्वयम् । अग्रस्थानानि चत्वारि चैत्वारि प्रथमानि च ॥ ६४३ ॥
उपशमकेषु बंधे १ । उदये ३० | सच्चे ९३ । ९२ । ९१ । ९० । क्षपकेषु सत्त्वे ९३ । ९२ । ९१ । ९० । ८० । ७९ । ७८ । ७७ ।
त्रिंशत्सैका च सा पाके नष्टबंधे नवाष्ट च । चत्वार्याद्यानि सत्तायां पडग्राणि यथागमम् ॥ ६४४ ॥
नष्टबंधे पाकाः ३१ | ३० | ९ | ८ सत्त्वे ९३ । ९२ । ९१ । ९० । ८० । ७९ । ७८ । ७७ । १० । ९ । अस्य विशेषो व्याख्यायते -
क्षणन्त्ये सप्तमेऽपूर्वेऽनिवृत्तिर्दशमो यशः ।
एकं बति चत्वारः परे संति न बंधकाः ॥ ६४५ ॥ यशोबंधकास्त्रयः १ । १ । १ । अबंधकाश्चत्वारः ० | ० |०|०| पाके त्रिंशदपूर्वादिपंचके योगिनः पुनः । त्रिंशत्सैका च सा पाके गतयोगे नवाष्ट च ॥ ६४६ ॥ अपूर्वादिषु पाके ३० । ३० । ३० | ३० | ३० । योगिनि ३० । ३१ । निर्योगे ९ । ८ । शमकेषु चतुविष्टमाद्यं स्थानचतुष्टयम् । षोडशप्रकृतिध्वंसमकुर्वत्यनिवृत्तिके ॥ ६४७ ।।
,
१ 'क' ख' पुस्तकयोर्नोपलब्धयम् पाठः इति स्वकल्पित एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org