SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( १८४ ) टविंशष्टौ पाके सच्चे चतुष्टयम् 1 एकोनत्रिंशतो बंधे नव सप्तान्ययोः क्रमात् ।। ६०७ ।। बं. २८ । उ. ८ । स. ४ । एकोनत्रिंशतो बंधे - बं २९ | उ ९ । स ७ । बंधने त्रिंशतः पाके नव सत्त्वे तु सप्तकम् । बंधादित्रितये नामस्थानानीति विदुर्बुधाः ।। ६०८ ॥ बंध ३० । उदय ९ । सत्ता ७ । त्रिपंचषयुक्तायाविंशतेर्बंधने सति । अंतिमं द्वितयं हित्वा ज्ञेयाः पाका नवादिमाः ।। ६०९ ॥ स्थानानां पंचकं द्वयग्रा नवतिः सा च केवला | अशीतिरपि सत्तायां सहिताष्टचतुर्द्विभिः ।। ६१० ।। बंधस्थानेषु २३|२५/२६ । प्रत्येकं नव पाकस्थानानि २१।२५|२६|२७|२८|२९|३०|३१ | सत्तास्थानानि ९२।१०। ८८|८४८२ | पूर्वत्र ज्ञेयमुदये सप्तविंशतेः । द्वयशीतिवर्जितं सत्ये पूर्व स्थानचतुष्टयम् ।। ६११ ॥ २३|२५|२६ | उदये २७ । सत्तायां ९२ ९०|८८|८४ | इति बंधत्रयं समाप्तम् । चतुर्विंशतिमत्यस्यं तथा द्वितयमंतिमम् । अस्त्यष्टाविंशतेर्बंधे पाकानामष्टकं परम् ॥ ६१२ ॥ क्रमात् त्रिनवतिं तत्र निरेकद्वित्रिपंचकम् । सत्तास्थानानि चत्वारि सामान्येन विदुर्बुधाः || ६१३ ॥ बंधे २८ । पाके २१/२५/२६ २७ २८ २९ ३० ३१ | सवे ९२ ९१/९० ८८ । १ त्यक्त्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy