________________
( १८३) आद्याच्चतुष्कतस्त्यक्त्वा क्रमादेतास्त्रयोदश । अनिवृत्यादिषु ज्ञेयमशीत्यादिचतुष्टयम् ॥ ६०१ ॥ अनिवृत्यादिषु पंचसु ८० । ७९ । ७८ । ७७ । पूर्ण सुभगमादेयं पंचेंद्रियनरद्वये । त्रसं स्थूलं यशस्तीर्थ कृन्निोगे दश स्मृताः ॥ ६०२ ॥ अयोगे तीर्थकरे १० । तीर्थकरोनाः परत्र ९ । चत्वार्यसंयतायेषु प्रथमान्यष्टसु स्फुटम् । सत्त्वे मिथ्यादृशः पदं द्वानवत्यादिकं विदुः ॥ ६०३॥ ___ अत्रासंयतायेषूपशांतांतेष्वष्टसु ९३ । ९२। ९१ । ९० । मिथ्यादृशः ९२। ९१ । ९० । ८८1८४ । ८२ । नवतिः सासने ज्ञेया मिश्रे द्वानवतिः पुनः । तिर्यक्षु द्वानवत्यामा नवत्यादिचतुष्टयम् ॥ ६०४ ॥ सासने ९० । मिश्रे ९२ । तिर्यक्षु ९२।९०1८८1८४।०२। आद्यं चतुष्टयं देवे श्वाभ्रे त्रिनवतिं विना । निद्वर्यशीतीनि सर्वाणि स्थानानि नरजन्मसु ॥ ६०५॥ __ श्वाभ्रेषु ९२ । ९१ । ९०। देवेषु ९३ । ९२ । ९१ । ९० नरेषु सर्वाणि द्वयशीति विना १२ ।
नाम्नः सत्प्ररूपणा समाप्ता। त्रिपंचषडुपेताया विंशतेर्बधने विदुः । उदये नव सत्तायां क्रमतः पंच सूरयः ॥ ६०६ ॥
बंध २३२५/२६) उदय ९ ९ ९ सत्ता ५ ५ ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org