SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ व (२१९) ९११९०८८८४/८०/७९७८७७।१०।९। बंधे पंचषडग्रा नवदशयुक्ता च विंशतिः स्वर्गे । सा सैकपंचसप्ताष्टनवपाके विनिर्दिष्टा ॥ ३१ ॥ सत्त्वे प्रथमचतुष्कं बंधादित्रितयमुक्तमिति नाके । इदमिन्द्रियेस्विदानी कथयामि यथागमं ज्ञात्वा ॥ ३२ ॥ __ स्वर्गे बंधे २५।२६।२९।३० । पाके २१।२५।२७।२८।२९ । सत्तायां ९३।९२।११।९। एकाक्षे त्रितये पंच विकलत्रितये मताः। पंच षद् पंच पंचाक्षे त्वष्टौ दश त्रयोदश ॥ ३३ ॥ ए.वि. पं. तदित्थम् स.५/६/१३ बंधे त्रिपंचषट्नवदशयुक्ता विशतिर्मतैकाक्षे । पाकाः पंच प्रथमाः प्रथमतृतीये विना संति ॥ ३४ ॥ __ स्थानानीति शेषः । बंधे २३।२५।२६।२९/३० । पाका:. २०२४।२५।२६।२७ । संति ९२।९०1८८८४/८२ । एकेन्द्रियवद्धंधे सत्त्वे विकलत्रये प्रजायंते । एकषडष्टनवदशैकादशयुग्विंशतिः पाके ॥ ३५॥ बंधे २३।०५।२६।२९।३० । पाकाः २१२६।२८।२९। ३०।३१ । सत्त्वे ९२।९०1८८८४/८२।। बंधे सत्त्वे जीवे सर्वस्थानानि संति पंचाक्षे । तानि चतुर्विशत्या पाके हीनानि जायते ॥ ३६॥ बंधे २३।२५।२६।२८।२९/३०/३१११ । पाके २१॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy