SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ (२२०) २६।२७।२८।२९।३०।३१।९।८ । सत्त्वे ९३।९२१९११९०॥ ८८८४/८२।८०७९/७८/७७१०।९। सर्वासु मार्गणास्वेवं सत्संख्याद्यष्टकेऽपि च । बंधादित्रितयं नाम्नो योजनीयं यथागमम् ॥ ३७॥ न चत्वारिंशतं सैकं परित्यज्यान्यकर्मणाम् । पाकोदीरणयोरस्ति विशेषः स्वाम्यतः स्फुटम् ॥ ३८ ॥ मिश्रसासादनापूर्वशांतायोगान् विमुच्य सा । योजनीया गुणस्थाने विभागेन विचक्षणैः ॥ ३९ ॥ एकचत्वारिंशत्प्रकृतयो गुणस्थानं प्रति दीयन्तेमिथ्यात्वं तत्र दुर्दृष्टौ तुर्ये श्वभ्रसुरायुषी।। तैरश्चं जीवितं देशे षडेताः सप्रमादके ॥ ४० ॥ सातासातमनुष्यायुस्त्यानगृद्धित्रयाभिधाः । सम्यक्त्वं सप्तमे वेदत्रितयं त्वनिवृत्तिके ॥४१॥ लोभः संज्वलनः सूक्ष्मे क्षीणाख्ये दृक्चतुष्टयम् । दश ज्ञानांतरायस्था निद्राप्रचलयोर्द्वयम् ॥ ४२ ॥ त्रसपंचाक्षपर्याप्तवादरोच्चनृरीतयः । तीर्थकृत्सुभगादेययशांसि दश योगिनि ॥ ४३ ॥ १००२।१६।।०३।१०।१६।१०।०। मिलिताः ४१॥ त्रिभिविरहितं तीर्थकर्तृत्वाहारकद्विकैः। स्वीकरोति समिथ्यात्वः शतं सप्तदशोत्तरम् ॥ ४४ ॥ सासनः शतमेकाग्रं चतुर्भिः सप्तभिर्युताम् । सप्ततिं मिश्रनिव्रतौ सप्तभिस्त्रिभिरन्विताम् ॥ ४६ ॥ पइिंशतिं च गृह्णाति ततो द्वाविंशतिं परः ।। एकद्वित्रिचतुयूनामेतां संयमपंचके ॥ ४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy