SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ( १९७) षड्बंधकेषु सत्तायां संति प्रकृतयो नव । मिश्राद्येष्वादिमापूर्वसप्तभागावसानिकाः ॥ ६८४॥ . मिश्राद्येष्वपूर्वकरणद्वयप्रथमसप्तमभागं यावत् ,-६,६ । ४,५। ९,९। चतुर्वधो मतो द्वेधा शमकेतरभेदतः । शमके नव सत्तायां क्षपके षट् प्रकीर्तिताः ॥ ६८५॥ अष्टमे नवमे सूक्ष्मोपशमके नव भाषिताः। क्षपके नवमे सूक्ष्मे सत्तायां षट् निरूपिताः ॥ ६८६ ॥ शेषापूर्वानिवृत्तिसूक्ष्मशमकेषु,-४,४ । ४,५ । ९,९ । अनिवृत्तिसूक्ष्मक्षपकेषु-४,४ । ४,५। ६,६। निवृत्तबंधने' शान्ते सत्तायां नव भाषिताः। षडादिमे क्षणे ज्ञेयाश्चतस्रश्चरमे क्षणे ॥ ६८७ ॥ शान्ते-०,०४,५।९,९ । क्षीणे-०,०। ४,५। ६,६ । क्षीणांत्यक्षणे-४।४ । इति सर्वे दर्शनावरणीयस्य १३। द्वाचत्वारिंशतं वेद्य त्रयोदशयुतं शतम् । आयुष्याहुर्जिना भंगान् गोत्रे पंचायविंशतिम् ।। ६८८ ॥ ४२ । ११३ । २५ । चत्वारः प्रथमाः षट्वे द्वावाद्यौ सप्तके परे । अंत्या वेद्यस्य चत्वारो भंगा योगविवर्जिते ॥ ६८९ ॥ तत्र मिथ्यादृष्टीनां प्रमत्तान्तानां षण्णां प्रत्येकं प्रथमाश्चत्वारः वेद्यस्य भंगा:- १/१] १ गतबंधे । २ चतुर्दशमे गुणे वेद्यस्य भंगाः चत्वारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy