SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ( १९८) इत्थं पट्टे मिलिताः २४ | परत्र सप्तके प्रथम द्वौ द्वौ - १, १ । १, ० । १०, १० । इत्थं १४ । योगवर्जितेऽन्त्याश्चत्वारः 9 009 १० १०० १ इत्थं सर्वे ४२ । अष्टाविंशतिराद्ये षट्विंशतिः स्रस्तदर्शने । मिश्रे षोडश सदृष्टौ विंशतिः पडतः परे ॥ ६९० ॥ त्रयस्त्रयर्द्वयोद्वौ द्वौ चतुर्व्वे कैक कस्त्रिषु । शतं त्रयोदशालीढं भंगानामायुषो मतम् ॥ ६९१ ॥ मिथ्यादृष्टचादिषु भंगाः २८/२६ | १६|२०|६|३|३|२|२२ २२|१|१|१ | मिलिताः ११३ | भंगाः पंच नव प्रोक्ता नव पंच यथाक्रमम् । श्वभ्रतिर्यङ्नृदेवानामष्टाविंशतिरैक्यतः ।। ६९२ ।। ५/९/९/५/ मिलिताः २८ । उदितं विद्यमानं च देहिन्यायुरवनति । बध्यमानोदिते ज्ञेये विद्यमाने प्रबति ।। ६९३ ॥ तत्र बद्धोदिते बद्धे विद्यमाने निवेदिते । ज्ञेया भंगाः क्रमाद्दक्षैरित्थं गतिचतुष्टये ।। ६९४ ॥ बं. ० २ Jain Education International 3 १ १ १ १ स. १/१२/१२/१३/१३ एषां संदृष्टिर्नारिकेषु - उ. १ ० > १ यदा काले जीव आयुर्न बन्नाति तदाकाले देहिनि जीवे आयुः अबध्नति सति निजायुष उदयो भवति सत्त्वं च एवं प्रथमकोष्ठकः । जीवे आयुवति सति बंध उदयो भवति द्वे सत्त्वे भवतः, एकं पूर्व सत्त्वं द्वितीयं यत् अधुना बद्धं, एवं द्वितीयकोष्ठकः । For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy