SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( १०९) चतुर्दशः। तस्य more and more on y w १२९६ १४ la सर्वे देशसंयतस्य भंगाः १६०७०४ । - - प्रमत्तमङ्गानाहआहारकद्वयं ज्ञेयं पुंवेदस्योदये ततः। प्रमत्तस्य यतो नेदं निंद्यवेदोदये सति ॥ ६३॥ कर्तव्या नवभिाभ्यां योगाभ्यां भंगकल्पना । त्रिभिरेकेन वेदेन द्वेधा संस्थाप्य स क्रमात् ॥ ६४ ॥ प्रमत्तस्य सर्वे भंगा ९२८ । तदित्थम्यो. १९ २ यो. १ ९ २ यो. १ ९ भ.१ २ भ.२|xx हा. २/ २ २ २ हा.२ २ २ वे. १ ३ वे. १ ३ १ ४ ४ । १२१६+१६/ । ६४३२+३२ २१६+१६ | २३२ भ०० | YY 1 Jonarror क.१ २३२+४६४+२३२९२८ अप्रमत्तापूर्वगुणद्वयभंगानाह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy