SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ (११०) 'पुंवेदाहारकद्वन्द्वविहीनः प्रक्रमः परः । प्रमत्तावस्थितः कृत्यो गुणस्थानद्वये परे ॥६५॥ तत्राप्रमत्तस्य तावत्सर्वे भंगाः अपूर्वस्य च,१ ९/१/९/१/९/२१६ २ भ०१ ए २२ दो दो ज.५ ज. प्र. or 1090 ८10000 m . ८ ५w म. ६ प्र. " १८ cm » ० ० ० Nm ० ० ० ० उ. ७ उ. ७ प्र. अपूर्वस्य ० ० ० ० अप्रमत्तस्य अनिवृत्तिगुणस्याहजघन्यौ प्रत्ययौ ज्ञेयो द्वाववेदानिवृत्तिके । संज्वालेषु चतुइँको योगानां नवके परः॥ ६६ ॥ १।१ । भंगाः । ४ । ९ अन्योन्याभ्यस्तो। कषायवेदयोगानामैकैकग्रहणे सति । अनिवत्तेः सवेदस्य प्रकृष्टाः प्रत्ययास्त्रयः ॥ ६७ ॥ भंगाः ४ । ३ । ९ अन्योन्याभ्यस्ताः १०८ । सूक्ष्मसांपरायस्य भंगानाहएकः संज्वलनो लोभो योगानां नवके परम् । द्वावेव प्रत्ययौ ज्ञेयौ सूक्ष्मलोभे मनीषिभिः ॥ ६८॥ १ कार्यः । २ अप्रमत्ते अपूर्वकरणे च । ३ संज्वलनकषायमध्ये एकः । नवयोगानां मध्य एकः । एवं द्वौ जघन्यप्रत्ययौ आनिवृत्तेः । ४ जघन्यप्रत्ययोर्भगाः ३६, उत्कृष्टत्रयाणां १०८ सर्वे मिलिताः १४४ अनिवृत्तस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy