SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( ५९ ) शांतक्षीणावपाकृच्य सातं योगिनि केवलम् | बंधः सान्तो ऽप्यनंतोऽयमोघरूपेण जायते ॥ ३६ ॥ उदयः कथ्यते— मिश्रकमुदेति मिश्र सम्यक्त्वं गुणचतुष्टये तस्मात् । आहारकं प्रमत्ते तीर्थकरत्वं सयोगजिने ॥ ३७ ॥ यस्मान्न याति नरकं न ततः सासादने तदनुपूर्वी । मिश्रेऽखिलानुपूर्व्यो न संति येनैष न म्रियते ॥ ३८ ॥ उदयविच्छेदः कथ्यते - पंच नवैका सप्तदशाष्टौ पंचादितश्चतस्रश्च । षट् षट् गच्छंत्युदयादेका द्वे षोडश त्रिंशत् ।। ३९ ।। द्वादश निर्योगान्ते गुणे प्रकृतयः क्रमाद्वयवच्छेदम् । द्वाविंशशताः सम्यक् प्रत्येतव्या बुधैः सर्वाः ॥ ४० ॥ एताः सम्यक्त्वसम्यद्मिथ्यात्वाहारकद्वय तीर्थ करहीना मिथ्यादृष्टौ, नरकानुपूर्व्या विना सासने, तिर्यङ्नरसुरानुपूर्वीभिर्विना सम्यग्मिथ्यात्वेन च सह मिश्र, चतसृभिरानुपूर्वीभिः सम्यक्त्वेन च सहासंयते, देशे, आहारकद्वयेन सह प्रमत्ते, अप्रमत्ते, अपूर्वे, अनिवृत्तौ, सूक्ष्मादिषु क्षीणे द्विचरमसमये क्षीणचरम समये, तीर्थकरेण सह सयोगे, अयोगे, उदयविच्छेदप्रकारो निम्नलिखितरीत्या ज्ञेयः । मिथ्यात्वे सासने मिश्र असंयते देशे श्रमत्ते ५ ९ १ १७ ८ ५ ११७ ११५ १०० १०४ ५ ११ २२ १८ ३७ ४८ ४४ ३१ Jain Education.International ८७ ३५ ६१ For Private & Personal Use Only ८१ ४१ ६७ www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy