SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (६०) अप्रमत्ते अपूर्व अनिवृत्तौ सूक्ष्मे उपशांते ७६७२ . ७२ ७६ क्षीणे प्रथमसमये द्वितीयसमये सयोगे अयोगे सर्वाः ५५ ४२ १२ । ८० ११० १२२ c उदयविच्छेदमुक्त्वा प्रकृतयः कथ्यन्तेपंचापर्याप्तिमिथ्यात्वसूक्ष्मासाधारणातपाः । मिथ्यादृष्टिगुणस्थाने प्रभ्रश्यंत्युदयादिमाः ॥ ४१ ॥ चतस्रो जातयः पूर्वाः कोपाद्याद्यचतुष्टयम् । स्थावरं चोदयादेता नव भ्रश्यति सासने ।। ४२ ॥ सम्यग्मिथ्यात्वमेवैकं मिश्रे यात्युदयक्षयं । श्वभ्रदेवायुषी देवद्वयं वैक्रियकद्वयम् ॥ ४३ ॥ नृतिर्यगानुपूव्यौँ (द्वे) दुर्भगं नारकद्वयम् । द्वितीयानां कषायाणां चतुष्कमयशोयुतम् ॥ ४४ ॥ अनादेयमिमाः सप्तदश प्रकृतयः स्फुटम् । असंयतगुणस्थाने स्वीकुर्वन्त्युदयक्षयम् ॥ ४५ ॥ विशेषकम् ॥ नीचोद्योतो तृतीयानां कषायाणां चतुष्टयम् । तिर्यग्गत्यायुषी अष्टौ देशे यांत्युदयक्षयम् ॥ ४६॥ आहारकद्वयं स्त्यानगृद्धित्रयमिमा गुणे ।। प्रमत्तसंयते पंच श्रयन्त्युदयतश्युतिम् ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy