________________
( १९ )
प्राणन्ति यैः सदा जीवाः प्राणैर्बाह्यैरिवांतरैः । प्राणाः प्रवर्तमानास्ते प्राणिनां जीवितावधि ॥ १२३ ॥ हृषीकपंचकं स्वान्तवचः कायबलत्रयम् । आयुरुच्छ्रासनिःश्वासौ दशप्राणा भवन्त्यमी ॥ १२४ ॥ सर्वेष्वङ्गेन्द्रियायूंषि पूर्णेष्वानः शरीरिषु । वारित्र्यादिहृषीकेषु मनः पूर्णेषु संज्ञिषु ।। १२५ ।। ते संज्ञिनि दशैकैको हीनोऽन्येष्वन्त्ययोर्द्वयं । अपर्याप्तेषु सप्ताद्योरैकैको ऽन्येषु हीयते ।। १२६ ।। ४-४-६-७-८-९-१० । ७-७-६-५-४-३-३ पूर्णापूर्णा यथा सन्ति पदार्था भवनादयः । पूर्णापूर्णास्तथा जीवा विज्ञातव्या मनीषिभिः ।। १२७ ।। आहाराङ्गहृषीकानैभाषामानसलक्षणाः ।
पर्याप्तयः षडङ्गादिशक्तिनिष्पत्तिहेतवः ।। १२८ ॥ अन्तर्मुहूर्त्तवर्तिन्यचतस्रः पंचपण्मताः ।
ता यथाक्रममेकाक्ष विकलेन्द्रियसंज्ञिनाम् ॥ १२९ ॥ आयुः पर्याप्तिनिष्पन्नाः सर्वकालोपलब्धितः । प्राणिनां शक्तयः प्राणाः शस्वज्जीवनहेतवः ॥ १३० ॥ यकाभिर्यासु वा जीवा मार्ग्यन्तेऽनेकधास्थिताः । मार्गणा मार्गणादक्षैस्ताश्चतुर्दशभाषिताः ॥ १३१ ॥ गतयः करणं कायो योगो वेदः क्रुदा ( धा ) दयः । वेदैनं संयमो हैंष्टिर्लेश्या भव्यः सुदर्शनम् ॥ १३२ ॥
१ एकेन्द्रिय चादर सूक्ष्मयोः । २ श्वासोच्छ्रासः । ३ ज्ञानं । ४ दर्शनं । ५ सम्यक्त्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org