SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ (६२) विना सम्यमिथ्यात्वेन सह मिश्रे, चतसृभिरानुपूर्वीभिः सम्यक्त्वेन च सहासंयते, देशे, आहारकद्वयेन सह प्रमत्ते, अप्रमत्तादिकेषु षट्सु, तीर्थकरण सह सयोगे, तदर्शनप्रकार: मिथ्यात्वे सासने मिश्रे असंयते देशे ११७ १११ १०० १०४ ८७ ५ ११ २२ १८ ३५ ३१ ३७ ४८ ४४ ६१ प्रमत्ते अप्रमत्ते अपूर्वे अनिवृत्तौ सूक्ष्म UFM ६७७५ ७९ उपशान्ते विचरमे क्षीणे चरमे सयोगिनि अयोगे 2001 ० ५४ १२१ ९२ १४८ सातासातमनुष्यायुः संयुक्ताः संत्युदीरणे । अष्टप्रकृतयः पंच प्रमत्तस्योदयस्थिताः ॥ ५८ ।। सातासातनरायुभिर्नियोगोदयजाः विना । संति योगेन एकोनचत्वारिंशदुदीरणे ॥ ५९॥ उदयोदीरणे तुल्ये भवतोऽन्येषु सर्वथा। . त्रीनिरस्य गुणानेतान् प्रमत्तायोगयोगिनः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy