SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१९५) एकविंशतिपाकोऽस्ति सूक्ष्मापर्याप्तकेंगिनि ।। चतुर्विंशतिपाकोऽस्ति स्थलापर्याप्तके पुनः ॥ ६७० ॥ २१ । २४ । पाकेऽन्येषामपूर्णानां पंचानां विंशती स्मृते । • एकषट्सहिते प्राज्ञैरतः सवं निगद्यते ॥ ६७१ ॥ २१ । २६ । द्वयुत्तरा नवतिः सा च रहिता द्विषडष्टभिः। नवतिः क्रमतस्तेषां सत्वस्थानानि पंच वै ॥ ६७२ ॥ ९२१९०1८८८४/८२। __ सप्तस्वपूर्णस्विति गतम् । सूक्ष्मे स्थानानि पूर्वाणि पर्याप्ते बंधसत्त्वयोः । पाकेऽस्त्येकचतुःपंचषडग्रा विंशतिः पुनः ॥६७३ ॥ सूक्ष्मे पूर्णे बंधाः २३ । २५ । २६ । २९ । ३० । उदया: २१।२४।२५।२६ । सत्त्वानि ९२।९०1८८८४/८२ । पूर्णो स्थानानि पूर्वाणि बादरे बंधसत्त्वयोः । सप्तविंशतिपर्यन्ताः पाकाः संत्येकविंशतेः ॥ ६७४ ॥ पूर्णे बंधाः २३।२५।२६।२९।३० । उदयाः २१॥२४॥ २५।२६।२७ । संति ९२।९०1८८८४८२। विकलत्रितये बंधसत्वस्थानानि पूर्णके। प्रत्येकं संति पूर्वाणि पंचसंख्यानि निश्चितम् ॥ ६७५ ॥ एकद्वित्रिचतुयूंना द्वात्रिंशदिशतिः पुनः ।। षडेकाग्रात्क्रमात्पर्टी पाकस्थानगतं स्मृतम् ॥ ६७६ ॥ बंधे २३।२५।२६।२९/३० । उदये २१२६॥२८॥२९॥ ३०३१ । सत्त्वे ९२।९०1८८८४८२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy