________________
अष्टानां, बंधे २२ । पाके १०।९।८ । सत्त्वे २८।२७।२६ । संज्ञिनमेकं हित्वा पंचानामादिमानि पूर्णानाम् । द्वे चत्वारि त्रीणि क्रमतः स्युर्वधपाकसत्त्वेषु ॥ ६६४ ॥
पंचानां पूणोनां, बंधे २२ । २१ । उदये १०।९।८। ७ । सत्त्वे २८ । २७ । २६ ।। संज्ञिनि पूर्णे बंधे दश पाके नव मतानि सत्तायाम् । पंचदश स्थानानि प्रमथितमोहारिभिर्मोहे ॥ ६६५ ।।
संज्ञिनि पूर्णे सर्वाणि बंधे २२।२१।१७।१३।९।५।४।३।२। १। पाके १०९।८७६५।४।२।१ । सत्तायां २८।२७।२६। २४।२३।२२।२१।१३।१२।११।५।४।३।२।१ । इतो नामकर्म कथ्यतेबंधे पाके सत्त्वे पंच द्वे पंच पंच चत्वारि । पंच त्रितये पंच क्रमतः पंचाथ षट् पंच च ॥ ६६६ ॥ पट् षट् पंचाष्टाष्टावेकादश नामकर्मणः संति । स्थानानि स्थानज्ञैर्जीवसमासेषु योज्यानि ॥ ६६७ ॥
५५५'५
सप्तापर्याप्तकाः सूक्ष्मो वादरो विकलत्रयम् । असंज्ञी क्रमतः संज्ञी स्वामिनः स्युश्चतुर्दश ॥ ६६८ ॥ क्रमादेषां स्वामिसंख्या ७१।१३।१।१ । विंशतिरपूर्णकानां त्रिपंचपट्नवदशाधिका बंधे । स्थानानि पंच दक्षैः सप्तानामिह निगद्यन्ते ॥ ६६९ ॥ २३।२५।२६।२९।३०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.