SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (१०२) षोडशः। दो सर्वे मिलिना: का.भ. यो. ६२१० सर्वे मिलिताः= Plane away ३६३८८० इति सम्यमिथ्यादृष्टभंगाः प्ररूपिताः । अथ असंयतस्य भंगाः निरूप्यंतेयोगे वैक्रियिके मिश्रे कार्मणे च सुधाशिषु । पुंवेदः षण्ढवेदश्च श्वभ्रे बद्धायुषः पुनः ॥ ५९॥ तिर्यक्ष्वौदारिके मिश्रे पूर्वबद्धायुषो मतः । मनुष्येषु च पुंवेदः सम्यक्त्वालंकृतात्मनः ।। ६० ॥ त्रिभिाभ्यां तथैकेन वेदेनास्य प्रताडना । भंगानां दशभिर्योगाभ्यामेकेन च क्रमात् ॥ ६१ ।। ___ अस्यार्थः-चिरंतनचतुश्चत्वारिंशच्छतादिलक्षणं राशि त्रिधा व्यवस्थाप्यैकंस्त्रिभिर्वेदैः, अन्यं द्वाभ्यां पुनपुंसकवेदाभ्यां, परमेकेन नपुंसकवेदेन गुणितं, युगलेन गुणयित्वा, योगैरेकं दशभिः, अन्यं द्वाभ्यां वैक्रियिकमिश्रकार्मणाभ्यां, परमेकेनौदारिकमिश्रेण गुणयेत् । तत एकीकरणे फलं भवति । १ क ख पुस्तकयोः “ द्वाभ्यां योगेनैकेन च क्रमात् " इतिपाठ.. किन्त्वनेन छन्दोभङ्गः नार्थविशेषश्च । २ हास्यादियुगलेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy