SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१७३) स्थितिरस्य परा द्वादश वर्षाणि, अपराऽन्तर्मुहूर्त्तः । ३० । भंगौ २। एकाग्रा च पडग्रा च विंशती द्वीन्द्रिये मते । अपूर्णरहिते पूर्व प्राप्तोद्योतोदये सति ।। ५२५ ॥ २१ । २६ । अत्र भंगाः पुनरुक्ताः २ । २ । सोद्योतासन्नभोरीती परघातं द्विभंगकम् । स्यात्पाशितमेकोनत्रिंशतं पूर्णविग्रहे ॥ ५२६ ॥ २९ । भंगौ २। सोच्छ्रासमानपर्याप्तौ त्रैशतं तद्विभेदकम् । भाषापर्याप्तिपर्यन्तः कालोऽस्यान्तर्मुहूर्त्तकः ॥ ५२७॥ ३० । भंगौ २। एकत्रिंशतमुद्दिष्टं वाक्पर्याप्तौ सुदुःस्वरम् । द्विभेद स्थितिरस्योक्ता परा द्वादशवार्षिकी ।। ५२८ ।। ३१। भंगौ २ । सर्वे भंगाः १८ । अष्टादश मता भंगा द्वीन्द्रिस्येति पिंडिताः। तस्यैव स्थानभंगादि ज्ञेयं त्रिचतुरक्षयोः ॥ ५२९ ॥ त्रीन्द्रिये त्रिंशतः कालस्तथैकत्रिंशतः परः। दिनान्येकोनपंचाशत्षण्मासाश्चतुरिन्द्रिये ॥ ५३० ॥ तत्र त्रीन्द्रियस्य निरुद्योतसोद्योतपाकयोः ३० । ३१॥ स्थितिदिवसाः ०९ । सर्वे भंगाः १८ ॥ चतुरिन्द्रिये पूर्वस्थानयोः ३० । ३१ । स्थितिमासाः ६। सर्वे भंगा १८ । एवं विकलेन्द्रिये सर्वे भंगाः ५४ । पाकास्तिरश्चि पंचाक्षे षडोघादेकविंशतिः । क्रमात्पडिशतििित्रचतुःपंचयुता च सा ॥ ५३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy