SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (४२) अज्ञः शरीरी नरकेऽथ नाके, प्रपेर्यमाणो व्रजतीश्वरेण । स्वस्याक्षमो दुःखसुखे विधातु मिदं वदन्तीश्वरवादिनोऽन्ये ॥ ३१३॥ एको देवः सर्वभूतेषु लीनो, नित्यो व्यापी सर्वकार्याणि कर्ता । आत्मा मूर्तः सर्वभूतस्वरूपं, साक्षाज्ज्ञाता निर्गुणः शुद्धरूपः ॥ ३१४ ।। अक्रियावादिनां नास्तिकानां मरीचिकुमारोलूककपिलगार्यव्याघ्रभूतिवावलिमाठरमौङ्गिल्यादयश्चतुरशीतिप्रमा भेदास्तेषामानयनमाह,--स्वभावादीनां पंचानामधः पुण्यपापानिष्टेः सप्तानां जीवादीनामधः स्वपरद्वयं निक्षिप्य नास्ति स्वतो जीवः स्वभावतः १ नास्ति परतो जीवः स्वभावतः २ इत्याधुच्चारणे परस्पराभ्यस्ते वा लब्धा भेदाः सप्ततिः ७०।। तेषां संदृष्टिरित्थम् | स्व. | नियति. | काल. ईश्व. | आत्म. जी. अ. | आ. | बंध | सं. | नि. | मो. स्वतः परतः नियतिकालयोरधो जीवादिसप्तकं विन्यस्य नास्ति जीवो नियतितः नास्त्यजीवो नियतितः इत्याधुच्चारणेन लब्धाः १४ चतुर्दश । तेषां संदृष्टिरित्थम्-- | नि. | का.। जीव | अजीव | आ. | बं. | सं. | नि. | मो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy