________________
(४१)
तत्र क्रियावादिनामास्तिकानां कोक्षुल्लकंठेविद्धिकौशिकहरिश्मयश्रुमांथविकरोमशहारितमुंडाश्वलयनादयो अशीतिशतप्रमाणभेदाः । तेषामानयनमुच्यते स्वभावनियतिकालेश्वरात्मकर्तृत्वानां पंचानामधो जीवादिपदार्थानां नवानामधः स्वतः परतो नित्यत्वानित्यत्वानि च चत्वारि संस्थाप्य, अस्ति स्वतो जीवः स्वभावतः १ अस्ति परतो जीवः स्वभावतः २ अस्ति नित्यो जीवः स्वभावतः ३ अस्त्यनित्यो जीवः स्वभावतः ४ इत्याधुच्चारणया गशित्रयस्य परस्परवधेन भेदा लभ्यन्ते १८० तेषामित्थं संदृष्टिः--
| स्व. नियति । काल ईश्वर । आत्म
जी. अ. आ. बं. सं. नि. मो. पु. ५.
___ स्व. प. नित्य अनित्य स्वभावादीनाह,कः स्वभावमपहाय वक्रतां कंटकेप विहगेषु चित्रताम् । मत्स्यकेषु कुरुते पयोगति पंकजषु खग्दंडतां परः ।। ३१० ।।
यदा यथा यत्र यतोऽस्ति येन यत्,
तदा तथा तत्र ततोऽस्ति तेन तत् । स्फुटं नियत्येह नियंच्यमाणं,
परो न शक्तः किमपीह कर्तुम् ॥ ३११ ॥ सुप्तेषु जागर्ति सदैव कालः,
कालः प्रजाः संहरते समस्ताः । भूतानि कालः पचतीति मूढाः कालस्य कर्तृत्वमुदाहरन्ति ॥ ३१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |