SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( १३२ ) परतः परतः स्तोकः पूर्वतः पूर्वतो बहुः । समये समये ज्ञेयो यावत्स्थितिसमापनम् ॥ २१० ॥ स्वां स्वामाबाधां मुक्त्वा सर्वकर्मणां निषेकाः वक्तव्यास्तेपांच गोपुच्छाकारेणापस्थितिः ।। उत्तर प्रकृतीनां स्थितिः कथ्यते— ज्ञानदृग्रोधविन्नानामसातस्य च विंशतेः । कोटी कोट्यः स्थितित्रिंशद्विज्ञातव्या सरखताम् ॥ २१९ ॥ २० कर्मणाम् ३० कोटीकोट्यः । मिथ्यात्वे सप्ततिः कोटी कोट्यः पंचदशोदिता: । सातस्त्रीनरयुग्मेषु चत्वारिंशत्कुधादिषु ।। २१२ ॥ · मिथ्यात्वे कर्म १, ७० को । सातादिषु कर्म ४, १५ को. । षोडशसु कषायेषु १६, ४० को. । श्वदेवायुषोरधित्रयस्त्रिंशत्परा स्थितिः । २ । ३३ सा. । तिर्यङ्नरायुषोरुक्ता त्रिपल्योपमसम्मिता ।। २१३ ॥ २ । ३ प. । नीचैर्गोत्रारती शोको जुगुप्सा भीर्नपुंसकम् । श्वभ्रतिर्यद्वये हुंडं पंचांक्षं कर्मजसी || २१४ ॥ उद्योतौदारिकद्वन्द्वे निर्मिद्वैक्रियिकद्वयम् । वर्णा गुरुत्रसादीनि चतुष्कान्यस्थिराशुभे ॥ २१५ ॥ एकाक्षासन्नभोरीती दुर्भगं स्थावरातपौ । असंप्राप्तमनादेयं दुःखरायशसी मता ।। २१६ ॥ १ यथा गोपुच्छमुपरिष्टात्स्थूलाऽग्रेऽग्रे क्षीणा तदाकारेण सर्वेषां कर्माई निषेकाः वक्तव्याः, निजामाबाधां मुक्त्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy