SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ (२३६) तिर्यग्द्वयातपैकाक्षाण्युद्योतं विकलत्रिकम् । तिर्यक्श्वभ्रायुषी सूक्ष्म साधारणमपूर्णकम् ।। ७८ ॥ षोडशेति परित्यज्य प्रकृतीगंण्हते पुनः । हित्वा मिथ्यादृशस्तीर्थकारित्वाहारकद्वये ॥ ७९ ॥ असंप्राप्तकमिथ्यात्वषंढहुंडविवर्जिताः। सासना गृण्हते शेषाः शुक्ललेश्याव्यवस्थिताः ॥ ८० ॥ ओघेन शुक्ललेश्याः १०४ । मिथ्यादृशः १०१ । सासना ९७। मिश्रास्तिर्यग्द्वयोद्योततिर्यगायुरपाकृताम् । हित्वामरनरायु सहितां पंचविंशतिम् ।। ८१ ॥ अपरा गृह्णते शेषाः प्रकृतीरव्रताः पुनः। तीर्थकन्नसुरायुभिरोधोक्ता निखिला युताः ।। ८२ ।। ७४ । अव्रताः ७४।। इति लेश्यामार्गणा । औघिकीर्येण्हते भव्यास्ता अभव्याः कुदृष्टिगाः। ओघो वेदकदृष्टीनां नित्रतादिचतुष्टये ॥ ८३ ॥ ओघःक्षायिकदृष्टीनामेकादशगुणश्रिताम् । विबुध्यासंयतादीनां योजनीयो यथागमम् ॥ ८४ ॥ ओघो मर्त्यसुराया हीनः शामिकदर्शने । बनंति नैकमप्यायुर्यतस्तत्र व्यवस्थिताः ॥ ८५ ॥ मुक्त्वा द्वितीयकोपादिचतुष्कादिमसंहती । नृद्वयौदारिकद्वन्द्वे शेषा गृहंत्यणुव्रताः ॥ ८६ ॥ "असंयताः ७५ । अणुव्रताः ६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy