SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (१९२) केवलिभंगेन युतं त्रियुतमायुषो विकल्पानाम् । विज्ञातव्यं सद्भिर्जीवसमासेषु सर्वेषु ॥ १०३ । ६५८ ॥ आसामर्थः-यस्मादेकादश जीवसमासाः श्वभ्रदेवायुषी न बन्नति, ततस्तेषु तिरश्चामायुबंधभंगेभ्यो नवभ्यः श्वभ्रायुबंध भंगौ द्वौ, देवायुबंधभंगौ द्वौ, अपाकृत्य शेषा जीवसमासेष्वेकादशसु पंचपंचेति पंचपंचाशद्भवंति । ८। २) ०) ३ . तत्र पंचानां संदृष्टिः રિસ૨ ૨ ३२७ ०॥ ततः परमसंज्ञिनि पर्याप्ते नव तिर्यग्भंगाः--२ ર રરરરરર રરરર રરરર संज्ञिनः दशापूर्णे यस्मादपूर्णसंज्ञी तिर्यमनुष्यश्च श्वभ्रदेवायुषी न बध्नीतस्तस्मात्तिरश्चां मनुष्याणां चायुबंधभंगेभ्यो नवभ्यः श्वभ्रायुबंधभंगौ देवायुबंधभंगौ च हित्वा शेषाः पंच पंचायुबंधभंगाः ५। ५। ० .hmmr ०n my ॥ इत्थमपूर्णे संज्ञिनि भंगाः १०। पंच श्वभ्रे भंगा नव नव तिर्यङ्मनुष्ययोज्ञेयाः । क्रमतो बन्नन् स्वायुबंधेऽपि च पंचपंच देवेषु ॥ ६५९ ॥ ५।९।९।५। पं० २.३० १ ० २ ० ३ ० ११२/१२/१३ १३२२१२१२२/२२२३/२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy